SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार X सूत्रम् चतुर्थ उद्देशकः ९९६ (B) एमेव य समतीते, वासे तिण्णि दसगा उ उक्कोसो । वासनिमित्तठियाणं, उग्गहो छमासो उक्कोसा ॥ २२८४ ॥ एवमेव अनेनैव प्रकारेण वर्षे वर्षाकाले समतीते यदि मेघो वर्षति ततोऽन्यद्दिवसदशकं |* स्थीयते, तस्मिन्नपि समाप्तिमुपगते यदि पुनः वर्षति ततो द्वितीयं दिवसदशकं स्थातव्यम्, तस्मिन्नप्यतीते पुनर्वृष्टौ तृतीयमपि दिवसदशकं तिष्ठति। एवं उत्कर्षतस्त्रीणि दिवसदशकानि वर्षानिमित्त स्थितानामुत्कृष्टोऽवग्रहः षण्मासः षण्मासप्रमाणो भवति । तद्यथा- एको ग्रीष्मचर ममासः, चत्वारो वर्षाकालमासाः, षष्ठो मार्गशीर्षो दिवसदशकत्रयलक्षण इति ॥२२८४॥ N ॥ इति श्रीमलयगिरिविरचितायां व्यवहारटीकायां चतुर्थ उद्देशकः समाप्तः॥ ॥ चतुर्थोद्देशके ग्रंथाग्रं ॥ ४०४०॥ गाथा २२८२-२२८४ स्थिरवासे कृतसंलेखादिद्वाराणि ९९६ (B) ४४४४ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy