________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः |
९५७ (A)
यो वितीर्णान् साधूनात्मीकुर्यात्, यश्च एषोऽपि शैक्षाधिपतिः शैक्षतरको ममेति || महामानी, तस्य तान् साधून् बहिस्तस्मात् स्थानादन्यत्र विहारक्रमेण नेतुं न ददाति, किन्तु यत्से तस्य कृत्यं करणीयं तत् तत्रैव स्थितस्य सतः कुर्वन्ति ॥ २१६५ ॥
अथवावारएण से देइ, न य दावेइ वायणं । तहवि भेदमिच्छंते, अविकारी उ कारए ॥ २१६६ ॥ वारेण वारेण तस्य शुश्रूषकमेकैकं साधुं नियुक्ते, न च तस्मात्साधूनां वाचनां
सूत्र २५ दापयति, मा स गणभेदं कार्षीदिति हेतोः । अथैवमपि दुःस्वभावतया गणभेदं करोति तत
गाथा आह-तथापि एवमपि क्रियमाणे गणभेदं कर्तुमिच्छति यः अविकारी दुर्भेदः साधुस्तेन
२१६२-२१६७
रालिकतस्य कृत्यं कारयति ॥२१६६॥
शैक्षतरयोः सूत्रम्-दोसाहम्मिया एगयओ विहरंति, तं जहा-सेहे य, राइणीए य । तत्थ
| उपसम्पद्विधिः राइणीए पलिच्छन्ने, सेहतराए अपलिच्छन्ने, इच्छा रायणीए सेहतरागं उवसंपंजेज्जा,
| ९५७ (A) १. 'यज्जइ-श्युब्रींग ॥
܀܀܀܀܀܀܀܀܀
For Private and Personal Use Only