________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
७९४ (B)
15
www.kobatirth.org
अथवाऽन्येन प्रकारेण सूत्रसम्बन्धः, तमेवाह -
पारायणे समत्ते व, निग्गतो अत्थतो भवे जोगो ।
बहुकायव्वे गच्छे, एगेण समं बहिं ठाति ॥१७१३॥
पारायणं नाम - सूत्रार्थतदुभयानां पारगमनं तस्मिन् पारायणे समाप्ते, वाशब्दः सम्बन्धस्य प्रकारान्तरो (रतो) पदर्शनार्थः, निर्गतः आत्मद्वितीय इति वाक्यशेषः । कस्मान्निर्गतः ? इति चेद्, अत आह- बहुकायव्वे इत्यादि, गच्छः सबाल - वृद्धाकुलस्ततस्तस्मिन् बहु वैयावृत्त्यं कर्तव्यम्, अतो गच्छे बहुकर्तव्ये तिष्ठतो मा सूत्रार्थतदुभयानां स्मरणे विघ्नो भूद् इत्येकेन " समं गच्छाद्बहिः पृथक् तिष्ठति । यदि पुनरेकाकी स्थातुमिच्छति तदा न कल्पते, एतदर्थप्रतिपादनार्थमादिसूत्रद्विकम्, तत्प्रसङ्गतः शेषाण्यपि सूत्राणीत्येषोऽर्थतः योगः सम्बन्धः १७०५-१७१० ॥ १७१३ ॥ अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्या
गाथा
Acharya Shri Kailassagarsuri Gyanmandir
न कल्पते आचार्यश्चोपाध्यायश्च समाहारो द्वन्द्वः, आचार्योपाध्यायं तस्य आचार्यस्योपाध्यायस्य चेत्यर्थः, एकाकिनः हेमन्त - ग्रीष्मयोः शीतकाले उष्णकाले चेत्यर्थः, चरितुं * विहर्तुम् । कल्पते आचार्योपाध्यायस्यात्मद्वितीयस्य हेमन्तग्रीष्मयोश्चरितुम् ॥ एवं द्वे सूत्रे
For Private and Personal Use Only
व्यवहारकरणविधिः
७९४ (B)