SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गणिकादीनां, गणिका ह्यप्रशस्तेन संसाराभिवर्द्धिना' व्यवसायेन परभावमुपक्रामन्ति। |3|15 प्रशस्तः श्रुतादिनिमित्तमाचार्यभावोपक्रमः, अनेनेहाधिकारः। व्यवहार अथ व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकम्, अव्याख्याङ्गत्वात्, सूत्रम् पीठिका तदसम्यक्, तस्यापि व्याख्याङ्गत्वात्, उक्तं च३ (B) "गुर्वायत्ता यस्मात् शास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाक्षिणा भाव्यम् ॥ [प्रशमरति. ६९] आवश्यकभाष्यकारेणाऽप्यभ्यधायि गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाइं। जेण पुण सुप्पसन्नं, होइ तयं तं तहा कज्जं ॥ १॥ अनुयोग द्वाराणि आगारिंगियकुसलं, जइ सेयं वायसं वए पुज्जा । तहवि य सिं न वि कडे, विरहम्मि य कारणं पच्छे ॥२॥[वि.भा.गा. ९३१] ३ (B) १. ०ध्यवसायेन- पु.प्रे. ॥ २. तदा-वा. मो० पुः ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy