________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
गणिकादीनां, गणिका ह्यप्रशस्तेन संसाराभिवर्द्धिना' व्यवसायेन परभावमुपक्रामन्ति। |3|15 प्रशस्तः श्रुतादिनिमित्तमाचार्यभावोपक्रमः, अनेनेहाधिकारः। व्यवहार
अथ व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकम्, अव्याख्याङ्गत्वात्, सूत्रम् पीठिका
तदसम्यक्, तस्यापि व्याख्याङ्गत्वात्, उक्तं च३ (B)
"गुर्वायत्ता यस्मात् शास्त्रारम्भा भवन्ति सर्वेऽपि ।
तस्माद् गुर्वाराधनपरेण हितकाक्षिणा भाव्यम् ॥ [प्रशमरति. ६९] आवश्यकभाष्यकारेणाऽप्यभ्यधायि
गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाइं। जेण पुण सुप्पसन्नं, होइ तयं तं तहा कज्जं ॥ १॥
अनुयोग द्वाराणि
आगारिंगियकुसलं, जइ सेयं वायसं वए पुज्जा । तहवि य सिं न वि कडे, विरहम्मि य कारणं पच्छे ॥२॥[वि.भा.गा. ९३१]
३ (B)
१. ०ध्यवसायेन- पु.प्रे. ॥ २. तदा-वा. मो० पुः ॥
For Private And Personal Use Only