________________
Shri Mahavir Jain Aradhana Kendra
|
श्री
व्यवहार
सूत्रम्
पीठिका
९८ (A)
www.kobatirth.org
तस्यामपि ये द्वे अन्तिमे गृहके ते मुक्त्वा तस्या अधस्तात् षड्गृहात्मिका त्रयोविंशतितमा पङ्क्तिर्न्यसनीया, तस्यामपि ये द्वे अन्तिमे गृहके तैं विमुच्य तस्या अधस्ताच्चतुर्गृहात्मिका चतुर्विंशतितमा पङ्क्तिः स्थापयितव्या । तस्यामपि ये द्वे अन्तिमे गृहके ते परित्यज्य तस्या अधस्तात् द्विगृहात्मिका पञ्चविंशतितमा पङ्क्तिः स्थाप्या, तस्या अधस्तादेकगृहात्मिका षड्विंशतितमा पडिक्तः ।
१.
Acharya Shri Kailassagarsuri Gyanmandir
एवं षड्विंशतिपङ्क्त्यात्मकस्य यन्त्रकस्य सर्वोपरितन्याः प्रथमपङ्क्तेरुपरि प्रथमगृह कृतकरण आचार्य: स्थापनीयः, द्वितीये गृहके अकृतकरणः, तृतीये कृतकरण उपाध्यायः, चतुर्थे स एवाकृतकरणः, पञ्चमे अधिगतस्थिरभिक्षुः कृतकरणः, षष्ठे स एवाकृतकरणः, सप्तमे अधिगतास्थिरभिक्षुः कृतकरणः, अष्टमे स एवाकृतकरणः नवमे अनधिगतस्थिरभिक्षुः कृतकरणः, दशमे स एवाकृतकरण:; एकादशे अनधिगतास्थिरभिक्षुः कृतकरणः, द्वादशे अनधिर्गतोऽस्थिरोऽकृतकरणः।
एवं स्थापयित्वा कृतकरणस्याऽऽचार्यस्य मूलं तस्मिन्नेवापराधेऽकृतकरणस्य छेदः,
ते
`मुक्ता त० वा० पु० ॥ २. •गता स्थिरभिक्षु [ २ ] कृत० खं० ॥
For Private And Personal Use Only
गाथा १६७
* पुरुषमेदेषु
प्रायश्चित्तदानविधिः
९८ (A)
܀܀܀