________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ६९ (A)
भत्ते पाणे सयणाऽऽसणे अ अरहंत-समणसेज्जासु । उच्चारे पासवणे, पेणवीसं होंति ऊसासा ॥ १११ ॥
भक्ते पाने शयनासने च 'अरहंत-समणसेज्जासु' इति, शय्याशब्द: प्रत्येकमभिसम्बध्यते, अर्हच्छय्यायामहद्भवने, श्रमणशय्यायां-श्रमणोपाश्रये, गमनमागमनं गमनाऽऽगमनं च प्रतिक्रमणीयं सम्भवति । उच्चार-प्रश्रवणयोस्तु, हस्तशताबहिर्गत्वा परिस्थापने गमनागमनेऽन्तर्भावः, हस्तशताभ्यन्तर एव तद्व्युत्सर्गे तन्मात्रकपरिष्ठापने वा विचारविषये, एतेषु च सर्वेष्वपि स्थानेषु कायोत्सर्गप्रायश्चित्तस्य प्रमाणं भवति पञ्चविंशतिरुच्छ्वासाः ॥ १११ ॥ तत्र भक्ते पाने वा कथं गमनमात्रं प्रतिक्रमणीयं सम्भवति? इति तत्सम्भवप्रतिपादनार्थमाह
वीसमण असइ काले, पढमालिय-वास-संखडीए वा इरियावहियट्ठाए, गमणं तु पडिक्कमंतस्स ॥ ११२ ॥
गाथा १११-११३ विवेकाहव्युत्सर्हिप्रायश्चित्तादि
६९ (A)
१. अरिहंत • वा • पु. २.पणुवीसं - तिसृष्वपि भाष्यप्रतिषु ॥ ३. अरिहंत वा • पु. ॥४. परिष्ठापने - मु.। परि स्थापने - खं०॥
For Private And Personal Use Only