SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ६९ (A) भत्ते पाणे सयणाऽऽसणे अ अरहंत-समणसेज्जासु । उच्चारे पासवणे, पेणवीसं होंति ऊसासा ॥ १११ ॥ भक्ते पाने शयनासने च 'अरहंत-समणसेज्जासु' इति, शय्याशब्द: प्रत्येकमभिसम्बध्यते, अर्हच्छय्यायामहद्भवने, श्रमणशय्यायां-श्रमणोपाश्रये, गमनमागमनं गमनाऽऽगमनं च प्रतिक्रमणीयं सम्भवति । उच्चार-प्रश्रवणयोस्तु, हस्तशताबहिर्गत्वा परिस्थापने गमनागमनेऽन्तर्भावः, हस्तशताभ्यन्तर एव तद्व्युत्सर्गे तन्मात्रकपरिष्ठापने वा विचारविषये, एतेषु च सर्वेष्वपि स्थानेषु कायोत्सर्गप्रायश्चित्तस्य प्रमाणं भवति पञ्चविंशतिरुच्छ्वासाः ॥ १११ ॥ तत्र भक्ते पाने वा कथं गमनमात्रं प्रतिक्रमणीयं सम्भवति? इति तत्सम्भवप्रतिपादनार्थमाह वीसमण असइ काले, पढमालिय-वास-संखडीए वा इरियावहियट्ठाए, गमणं तु पडिक्कमंतस्स ॥ ११२ ॥ गाथा १११-११३ विवेकाहव्युत्सर्हिप्रायश्चित्तादि ६९ (A) १. अरिहंत • वा • पु. २.पणुवीसं - तिसृष्वपि भाष्यप्रतिषु ॥ ३. अरिहंत वा • पु. ॥४. परिष्ठापने - मु.। परि स्थापने - खं०॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy