SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ६६ (A) संहसाकार अइक्कम-वइक्कमे चेव तह य अइयारे । होइ चसद्दग्गहणा, पच्छित्तं तदुभयं तिसु वि ॥ १०६ ॥ अतियारुवयोगे वा, एगयरे तत्थ होइ आसंका । नवहा जस्स विसोही तस्सुवरि छह बज्झं तु ॥ १०७ ॥ सहसाकारतः सहसाकरणतः अतिक्रमे व्यतिक्रमे अतिचारे च प्राग्व्यावर्णितस्वरूपे, महाव्रतविषये इति सामर्थ्याद् गम्यते, 'महव्वयाइयारे य' [गा. ९९] इतिपदस्य व्याख्यायमानत्वात्, एतेषु त्रिष्वपि दोषेषु तदुभयम् उक्तस्वरूपं प्रायश्चित्तमिति योगः। अथ मूलगाथायां 'महाव्रतातीचारे च' इत्येवोक्तं ततः कथमत्र विवृतम् 'अतिक्रमे व्यतिक्रमे च' इति? अत आह-चशब्दग्रहणात्, किमुक्तं भवति ? चशब्दग्रहणतः मूलगाथायामप्यतिक्रम-व्यतिक्रमयोरपि समुच्चयः कृत इत्यदोषः। अथवा अतिचारस्य पर्यन्तग्रहणादतिक्रमव्यतिक्रमयोरपि उपयोगे स्फुटबुद्ध्या करणे तदुभयं प्रायश्चित्तमिति योगः । वाशब्दो भिन्नक्रमत्वाद् एगयरे इत्यत्र योजनीयः। ततोऽयमर्थ:- एकतरस्मिन् वा १. सहसकार-तिसृष्वपि भाष्यप्रतिषु ॥ २. भवइ-तिसृष्वपि भाष्यप्रतिषु ॥ ३. जत्थ - जेभा० ॥ गाथा १०६-११० तदुभयाईप्रायश्चित्तम् ६६ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy