SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ६४ (B) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ इंदियअव्वोगडिया जे अत्था अणुवधारिया । तदुभयपायच्छित्तं पडिवज्जइ भावओ ॥ १०२ ॥ उक्तेन प्रकारेण ये अर्थाः प्राणातिपातादय इन्द्रियैः चक्षुरादिभिः अव्याकृता , अप्रकटीकृताः, प्रकटीकृता अपि ये अनुपधारिता न सम्यग्धारणाविषयीकृताः, तेषु प्रायश्चित्तं प्रतिपद्यते भावतः सम्यग् अपुनरापतनेन तदुभयमिति। तच्च तदुभयं च पूर्व गुरूणां पुरत आलोचना, तदनन्तरं तदादेशतो मिथ्यादुष्कृतदानम्, इत्येवंरूपं तदुभयम् ॥ १०२ ॥ एतदेव सविस्तरमभिधित्सुराह सद्दा सुया बहुविहा, तत्थ यं केसु वि गतो मि रागं ति । अमुगत्थ मे वितक्को, पडिवजइ तदुभयं तत्थ ॥ १०३ ॥ शब्दा मया बहुविधाः बहुप्रकाराः श्रुताः श्रवणविषयीकृताः, तत्र तेषु बहुविधेषु | शब्देषु श्रुतेषु मध्ये वितक्कत्ति एवं मे वितर्कः सन्देहः, यथा केषुचिदपि अमुगत्थत्ति अमुकेषु रागम्, उपलक्षणमेतत्, द्वेषं वा गतोऽस्मि, तत्र तस्मिन् शङ्काविषये तदुभयमुक्त गाथा १००-१०५ तदुभयाईप्रायश्चित्तम् ६४ (B) १. वि-खं ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy