________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ६४ (B)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
इंदियअव्वोगडिया जे अत्था अणुवधारिया । तदुभयपायच्छित्तं पडिवज्जइ भावओ ॥ १०२ ॥
उक्तेन प्रकारेण ये अर्थाः प्राणातिपातादय इन्द्रियैः चक्षुरादिभिः अव्याकृता , अप्रकटीकृताः, प्रकटीकृता अपि ये अनुपधारिता न सम्यग्धारणाविषयीकृताः, तेषु प्रायश्चित्तं प्रतिपद्यते भावतः सम्यग् अपुनरापतनेन तदुभयमिति। तच्च तदुभयं च पूर्व गुरूणां पुरत आलोचना, तदनन्तरं तदादेशतो मिथ्यादुष्कृतदानम्, इत्येवंरूपं तदुभयम् ॥ १०२ ॥ एतदेव सविस्तरमभिधित्सुराह
सद्दा सुया बहुविहा, तत्थ यं केसु वि गतो मि रागं ति । अमुगत्थ मे वितक्को, पडिवजइ तदुभयं तत्थ ॥ १०३ ॥
शब्दा मया बहुविधाः बहुप्रकाराः श्रुताः श्रवणविषयीकृताः, तत्र तेषु बहुविधेषु | शब्देषु श्रुतेषु मध्ये वितक्कत्ति एवं मे वितर्कः सन्देहः, यथा केषुचिदपि अमुगत्थत्ति अमुकेषु रागम्, उपलक्षणमेतत्, द्वेषं वा गतोऽस्मि, तत्र तस्मिन् शङ्काविषये तदुभयमुक्त
गाथा १००-१०५ तदुभयाईप्रायश्चित्तम्
६४ (B)
१. वि-खं
॥
For Private And Personal Use Only