SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Railassaga Surya www.kobatirth.org Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका ५७ (B) षष्ठः कालज्ञतालक्षणो विनयः एषः। यदुत छंदम्मि उ इति, तृतीयार्थे सप्तमी, यथा- | 'तिसु तेसु अलंकिया पुहवी' इत्यत्र, ततोऽयमर्थः- छन्दसा गुरूणामभिप्रायेणैव, * तुशब्दस्यैवकारार्थत्वात्, आहारादिप्रदानम्। किमुक्तं भवति ? यद् यस्मै प्रतिभासते तदिङ्गिताकारादिभिरभिज्ञाय आचार्य-ग्लानोपाध्यायप्रभृतीनामकालक्षेपं सम्पादयति, स एष कालज्ञताविनयः ॥ ८३ ॥ उक्तः कालज्ञताविनयः, सम्प्रति सर्वत्राऽनुलोमतालक्षणं विनयमाहसामायारिपरूवण, निद्देसे चेव बहुविहे गुरुणो । एमेयंति तहत्ति य, सव्वत्थऽणुलोमया एसा ॥ ८४ ॥ गुरुणो इत्यत्र कर्तरि षष्ठी, गुरोः सामाचारीप्ररूपणे, किमुक्तं भवति?-इच्छा- 18 मिथ्यादिरूपायां तस्यां तस्यां सामाचार्यां गुरुणा प्ररूप्यमाणायां एवमेतत्, यथा भगवन्तो वदन्ति, नान्यथा इति प्रतिपत्तिः तथा बहुविधे बहुप्रकारे निर्देशे तत्तत्कर्त्तव्यताज्ञापनलक्षणे गुरोः गुरुणा क्रियमाणे या तथेति वचनतः कर्त्तव्यतया च प्रतिपत्तिरेषा सर्वापि सर्वानुलोमता नाम विनयः ॥ ८४ ॥ उपसंहरन्नाह गाथा औपचारिक विनयस्वरुपम् ५७ (B) १.दिप्ररूपणायां तस्यां त• वा• पु०॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy