SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ५४ (B) ७६ ॥ उक्तो वाचिको विनयः। सम्प्रति मानसिकविनयद्वैविध्यम् उपदर्शयंस्तत्प्रतिपादनार्थमाह माणसिओ पुण विणओ, दुविहो उ समासओ मुणेयव्वो । अकुसलमणोनिरोहो,१ कुसलमणउदीरणं२ चेव ॥ ७७ ॥ मानसिकः पुनर्विनयः समासतः सझेपेण द्विविधः द्विप्रकार: मुणितव्यः ज्ञातव्यः। तदेव द्वैविध्यमुपदर्शयति-अकुशलस्य आर्तध्यानाद्युपगतस्य मनसो निरोधः अकुशलमनोनिरोधः१। कुशलस्य-धर्मध्यानाद्युत्थितस्य मनस उदीरणम् २। चः समुच्चये। एवकारो अवधारणे। एतावेव द्वौ भेदौ, नान्याविति ॥ ७७ ॥ उक्तो मानसिकोऽपि विनयः, साम्प्रतमौपचारिकसप्तविधविनयप्रतिपादनार्थमाहअब्भासवति? 'छंदोणुवत्तिया,२ कज३ पडिकित्ती४ चेव । अत्तगवेसण५कालण्णुयाद, य सव्वाणुलोमं७ च ॥ ७८ ॥ १. द्युत्थितस्य - वा. मो• पु० ॥२. त्ति ? परछंदवत्तिया - जेभा० खंभा चूर्णिपाठभंदे च ॥ ३. छंदाणुः खं ॥४. कजे -जेभा खंबा वाभा० ॥ गाथा ७५-८० वाचिकमानसिकविनयादि ५४ (B) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy