________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ५४ (B)
७६ ॥ उक्तो वाचिको विनयः। सम्प्रति मानसिकविनयद्वैविध्यम् उपदर्शयंस्तत्प्रतिपादनार्थमाह
माणसिओ पुण विणओ, दुविहो उ समासओ मुणेयव्वो । अकुसलमणोनिरोहो,१ कुसलमणउदीरणं२ चेव ॥ ७७ ॥
मानसिकः पुनर्विनयः समासतः सझेपेण द्विविधः द्विप्रकार: मुणितव्यः ज्ञातव्यः। तदेव द्वैविध्यमुपदर्शयति-अकुशलस्य आर्तध्यानाद्युपगतस्य मनसो निरोधः अकुशलमनोनिरोधः१। कुशलस्य-धर्मध्यानाद्युत्थितस्य मनस उदीरणम् २। चः समुच्चये। एवकारो अवधारणे। एतावेव द्वौ भेदौ, नान्याविति ॥ ७७ ॥
उक्तो मानसिकोऽपि विनयः, साम्प्रतमौपचारिकसप्तविधविनयप्रतिपादनार्थमाहअब्भासवति? 'छंदोणुवत्तिया,२ कज३ पडिकित्ती४ चेव ।
अत्तगवेसण५कालण्णुयाद, य सव्वाणुलोमं७ च ॥ ७८ ॥ १. द्युत्थितस्य - वा. मो• पु० ॥२. त्ति ? परछंदवत्तिया - जेभा० खंभा चूर्णिपाठभंदे च ॥ ३. छंदाणुः खं ॥४. कजे -जेभा खंबा वाभा० ॥
गाथा ७५-८० वाचिकमानसिकविनयादि
५४ (B)
For Private And Personal Use Only