________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
आसंकमवहियम्मि य, होइ सिया अवहिए तहिं पगयं । श्री
गणतत्तिविप्पमुक्के, विक्खेवे वा वि आसंका ॥ ५९ ॥ व्यवहार
स्याच्छब्द आसंकमिति प्राकृतत्वादाशङ्कायामवधृते चाऽर्थे, आशङ्का नाम-विभाषा, पीठिका
यथा स्यादिति कोऽर्थः? कदाचिद् भवेत् कदाचिद् न भवेत् अवधृतं नाम-अवधारणम् । ४१ (A) || तत्र तयोर्द्वयोरर्थयोर्मध्ये अवधृते अवधारणे प्रकृतमधिकारः, अवधारणार्थोऽत्र स्याच्छब्दः
इति भावः। ततोऽयमर्थः गुरूणामन्तिके नियमादालोचना । यदि वा आशङ्कायामपि प्रकृतं, तत्राऽयमर्थः- गुरूणामन्तिके स्यात् तावदालोचना । यदि पुनराचार्यो गणतप्तिविप्रमुक्तो भवति, ततस्तस्मिन् गणतप्तिविप्रमुक्ते उपाध्यायस्य समीपे आलोचना, अथोपाध्यायस्याऽपि कुलादिकार्यैः श्राद्धादि- कथनैर्वा व्याक्षेपस्ततो अन्यस्य गीतार्थस्य, तदभावे अगीतार्थस्य समीपे आलोचयितव्यम् ॥५९॥ गतमालोचनाऽहँ प्रायश्चित्तम। इदानीं प्रतिक्रमणार्हमभिधित्सुराह
गुत्तीसु य समिईसु य, पडिरूवजोगे तहा पसत्थे य । वइक्कमे अणाभोगे, पायच्छित्तं पडिक्कमणं ॥६० ॥
गाथा ५८-६० प्रायश्चित्तस्वरुपम्
४१ (A)
For Private And Personal Use Only