SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् आसंकमवहियम्मि य, होइ सिया अवहिए तहिं पगयं । श्री गणतत्तिविप्पमुक्के, विक्खेवे वा वि आसंका ॥ ५९ ॥ व्यवहार स्याच्छब्द आसंकमिति प्राकृतत्वादाशङ्कायामवधृते चाऽर्थे, आशङ्का नाम-विभाषा, पीठिका यथा स्यादिति कोऽर्थः? कदाचिद् भवेत् कदाचिद् न भवेत् अवधृतं नाम-अवधारणम् । ४१ (A) || तत्र तयोर्द्वयोरर्थयोर्मध्ये अवधृते अवधारणे प्रकृतमधिकारः, अवधारणार्थोऽत्र स्याच्छब्दः इति भावः। ततोऽयमर्थः गुरूणामन्तिके नियमादालोचना । यदि वा आशङ्कायामपि प्रकृतं, तत्राऽयमर्थः- गुरूणामन्तिके स्यात् तावदालोचना । यदि पुनराचार्यो गणतप्तिविप्रमुक्तो भवति, ततस्तस्मिन् गणतप्तिविप्रमुक्ते उपाध्यायस्य समीपे आलोचना, अथोपाध्यायस्याऽपि कुलादिकार्यैः श्राद्धादि- कथनैर्वा व्याक्षेपस्ततो अन्यस्य गीतार्थस्य, तदभावे अगीतार्थस्य समीपे आलोचयितव्यम् ॥५९॥ गतमालोचनाऽहँ प्रायश्चित्तम। इदानीं प्रतिक्रमणार्हमभिधित्सुराह गुत्तीसु य समिईसु य, पडिरूवजोगे तहा पसत्थे य । वइक्कमे अणाभोगे, पायच्छित्तं पडिक्कमणं ॥६० ॥ गाथा ५८-६० प्रायश्चित्तस्वरुपम् ४१ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy