SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org व्यवहारसूत्रम् पीठिका ३७ (B) जया उवउत्तो निरइयारो य करेइ, करणीज्जा य ते जोगा, तत्थ का विसोही आलोइए अणालोइए वा? ॥ १ ॥ गुरु भणइ-तत्थ जा चिट्ठानिमित्ता वा सुहुमपमा यनिमित्ता वा सुहमा आसवकिरिया ताओ सुज्झति आलोयणामित्तेणं ति ॥ ५४ ॥ तत्र का नामाऽऽलोचना? इति यत् प्रथमं द्वारं तत् सुप्रसिद्धत्वादन्यत्र वा कल्पाऽध्ययनादिषु व्याख्यातत्वादिह भाष्यकृता न व्याख्यातं, तथापि स्थानाऽशून्यार्थं किञ्चिदुच्यते- आलोचना नाम अवश्यकरणीयस्य कार्यस्य पूर्वं वा कार्यसमाप्तेरूचं वा यदि वा पूर्वमपि पश्चादपि च गुरोः पुरतो वचसा प्रकटीकरणम्। सा चाऽऽलोचना उपरितनेषु प्रायश्चित्तेषु केषुचित् सम्भवति केषुचिन्न सम्भवति तत्र येषु सम्भवति तत्प्रसिद्ध्यर्थमिदमाह गाथा ५४-५५ बिइए नत्थि वियडणा, वा उ विवेगे तहा विउस्सग्गे । आलोचनाआलोयणा ई नियमा, गीयमगीये ये केसिंचि ॥ ५५ ॥ स्वरूपम् द्वितीयं- सूत्रक्रमप्रामाण्याऽनुसरणात् प्रतिक्रमणं, तस्मिन् द्वितीये प्रतिक्रमणलक्षणे || ३७ (B) । १. य - वा० ॥ २. वा-वा. मो० पु० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy