SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् पीठिका ३० (A) मूलगुण उत्तरगुणे, दुविहा पडिसेवणा समासेण । मूलगुणे पंचविहा, पिंडविसोहाइया इयरा ॥ ४१ ॥ प्रतिसेवना समासेन सङ्केपेण द्विधा। तद्यथा-'मूलगुणे' मूलगुणविषया 'उत्तरगुणे' : उत्तरगुणविषया। तत्र मूलगुणविषया पञ्चविधा प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुनपरिग्रहरूपा। इतरा उत्तरगुणविषया पिण्ड-विशुद्धयादिविषया अनेकविधा, अत्राऽऽदिशब्दात् समित्यादिपरिग्रहः, किमुक्तं भवति?-मूलगुणेषु प्राणातिपातविरत्यादिषु उत्तरगुणेषु पिण्डविशुद्ध्यादिषु यथाक्रमं प्रतिसेवना प्राणातिपातादिलक्षणा पञ्चविधा, आधाकर्मोपभोगादिलक्षणा अनेकविधेति ॥४१॥ तत्र मूलगुणप्रतिसेवना संरम्भादिभेदतश्चित्रा उत्तरगुणप्रतिसेवना त्वतिक्रमादिभेदतश्चतुःप्रकारास्तथा चाह सा पुण अइक्कमवइक्कमे य, अइयार तह अणायारे । संरंभ समारंभे, आरंभे रागदोसादी ॥ ४२ ॥ सा उत्तरगुणप्रतिसेवना पुनरतिक्रमे व्यतिक्रमे अतिचारे अनाचारे च भवति। गाथा ४१-४४ अतिक्रमादिस्वरुपम् ३० (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy