SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका २४ (A) तथा चाह- 'गीयत्थम्मी गुणा चेव,' गीतार्थे गुणा एव, नाऽगुणाः, अगुणवतो गीतार्थत्वाऽयोगात् ॥२८॥ यथा च गीतार्थः सन् प्रत्याय्यमानः सम्यक् प्रतिपद्यते, तथा प्रतिपादयन्नाह सच्चित्तादुप्पन्ने, गीयत्थाऽसइ दुवेण्ह गीयाणं । एगयरे उ नियत्ते, सम्मं ववहारसद्दहणा ॥ २९ ॥ गीतो अणाइयंतो, 'छिंद तुमं चेव छंदितो संतो । कहमंतरम्नेि ठावे, तित्थयराणंतरं संघं ॥ ३० ॥ दोण्णि जणा गीयत्था विणओवसंपयाए विहरंति, तेसिं सचित्ताइ किंचि उप्पन्नं, तन्निमित्तं ववहारो जातो। एगो भणइ- ममाऽऽभवति, बिइओ भणइ ममाऽऽभवइ। तत्थ य समीवे अन्नो गीयत्थो नत्थि, जस्स सगासे गच्छंति; ततो एगेण बिइओ भणितो- 'अज्जो! तुमं चेव ममं पमाणं, भणाहि कस्साऽऽभवति'? ततो सो एवं निउत्तो चिंतेइ-तित्थयराणंतरे १. गीतार्थत्वात् प्र० वा. मो० पु० ॥ २. य-वा० ॥ ३. निउत्ते - वा. मो० पु० जेभा खंभा० वाभा० मु० चूर्णी च ॥ ४. छिदि -खं ॥५. म्मि छोछि (?च्छि) ति तित्थ - जेभा. खंभा. ॥६. अच्छंति - खं० ॥ गाथा २९-३२ व्यवहर्त्तव्यस्वरूपम् २४ (A) For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy