________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका
२४ (A)
तथा चाह- 'गीयत्थम्मी गुणा चेव,' गीतार्थे गुणा एव, नाऽगुणाः, अगुणवतो गीतार्थत्वाऽयोगात् ॥२८॥ यथा च गीतार्थः सन् प्रत्याय्यमानः सम्यक् प्रतिपद्यते, तथा प्रतिपादयन्नाह
सच्चित्तादुप्पन्ने, गीयत्थाऽसइ दुवेण्ह गीयाणं । एगयरे उ नियत्ते, सम्मं ववहारसद्दहणा ॥ २९ ॥ गीतो अणाइयंतो, 'छिंद तुमं चेव छंदितो संतो । कहमंतरम्नेि ठावे, तित्थयराणंतरं संघं ॥ ३० ॥
दोण्णि जणा गीयत्था विणओवसंपयाए विहरंति, तेसिं सचित्ताइ किंचि उप्पन्नं, तन्निमित्तं ववहारो जातो। एगो भणइ- ममाऽऽभवति, बिइओ भणइ ममाऽऽभवइ। तत्थ य समीवे अन्नो गीयत्थो नत्थि, जस्स सगासे गच्छंति; ततो एगेण बिइओ भणितो- 'अज्जो! तुमं चेव ममं पमाणं, भणाहि कस्साऽऽभवति'? ततो सो एवं निउत्तो चिंतेइ-तित्थयराणंतरे १. गीतार्थत्वात् प्र० वा. मो० पु० ॥ २. य-वा० ॥ ३. निउत्ते - वा. मो० पु० जेभा खंभा० वाभा० मु० चूर्णी च ॥ ४. छिदि -खं ॥५. म्मि छोछि (?च्छि) ति तित्थ - जेभा. खंभा. ॥६. अच्छंति - खं० ॥
गाथा २९-३२ व्यवहर्त्तव्यस्वरूपम्
२४ (A)
For Private And Personal Use Only