________________
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmanur
Shri Mahavir Jain Aradhana Kendra
वसन्नमध्ये द्रष्टव्यः, न तु व्यवहर्त्तव्यः। अथ कोऽसौ कुम्भकारो यत्सदृश-स्वभावः सन् । न व्यवहर्तव्यः? उच्यते
व्यवहार
सूत्रम् पीठिका २२ (B)
कुंभकारसालाए साहू ठिया। तत्थ आयरिएण साहू वुत्ता-'अज्जो ! एएसुं कुंभगारभायणेसु अप्पमादी भवेज्जाह, मा भंजिहह। तत्थ पमादी चेल्लगो कुंभगारभायणं भंजिऊण 'मिच्छा मि दुक्कडं' भणइ, एवमभिक्खं दिणे दिणे । ततो सो कुंभगारो रुट्ठो, तं चेल्लगं कियाडियाए घेत्तुं सीसे खडुक्कं दाउं खडुक्को नाम-टोल्लतो मिच्छा दुक्कडं भणइ । चेल्लओ भणइ- 'किं ममं निरवराहं पिट्टेसि ? कुंभगारो भणइ- 'भाणगाणि तए भग्गाणि,' चेल्लओ भणइ,- 'मए मिच्छा दुक्कडं कयं' कुम्भकारो भणइ-'मए वि मिच्छा दुक्कडं कयं, * नत्थि कम्मबंधो मम तव पहारं देंतस्स,' एसो कुंभगारमिच्छा-दुक्कडसरिसमिच्छादुक्कडो अव्ववहरियव्वो ॥ २५॥ तदेवं 'तहय आहच्च'[गा.२०]ति व्याख्यातम् ॥ २५ ॥
गाथा २५-२८ व्यवहर्त्तव्य स्वरुपम्
सम्प्रति 'पियधम्मे य बहुस्सुए' [गा.२०] इत्यस्य व्याख्यानमाह
२२ (B)
For Private And Personal Use Only