________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चौतीस
पलम०
(घ) वैभूसा० (पृ० २३०-३१)
पलम० (५० ३६३) नन्वन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव नन्वन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव तद्वाच्यम्..... 'इति चेत् सत्यम् । प्रत्यय- तद् वाच्यम् इति चेत् न । 'दधि तिष्ठति', वजिते 'दधि पश्यति' इत्यादी प्रत्ययम- 'दधि पश्य' इत्यादौ......."प्रत्ययलोपजानतोऽपि बोधात् ।
मजानतोऽपि नामत एव तत्प्रतीतेः । (ङ) वैभूसा० (पृ० २३३)
शब्दस्तावच्छाब्दबोधे भासते ।... शब्दोऽपि शाब्दबोधे भासते ।" न सोऽस्ति प्रत्ययो लोके
न सोऽस्ति .................."भासते ।। यः शब्दानुगमाद् ऋते । इत्यभियुक्तोक्तः। अनुविद्धमिव ज्ञानं
भासते ॥ इत्याद्यनुभाविकोक्तः। (च) वैभूसा० (पृ० २४२-४३) पलम० (पृ० ३९४) उक्त च वाक्यपदीये--
ग्राह्यत्वं ग्राहकत्वं च...प्रकाश्यते ।। ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। इति वाक्यपदीयाच्च । तथैव सर्वशब्दानाम् एते पृथगवस्थिते । विषयत्वमनादृत्य शब्दर्नार्थः प्रकाश्यते ।।
यहां अन्त के दो अंशों में यह विशेष ध्यान देने योग्य है कि इन दोनों ही स्थलों में यद्यपि बाक्यपदीय से ही कारिकायें उद्धृत की गयीं हैं, परन्तु पलम० में ऊपर के अंश में कारिकाओं के लिये 'इत्यभियुक्तोक्तेः' कहा गया जबकि नीचे के अंश में 'इति वाक्यपदीयाच्च' का उल्लेख किया गया। स्पष्ट है कि पलम० के ग्रन्थकार ने वैभूसा० के 'इत्याद्यनुभाविकोक्त:' के स्थान पर 'इत्यभियुक्तोक्त:' तथा 'उक्तं च वाक्यपदीये' के स्थान पर 'इति वाक्यपदीयाच्च' का प्रयोग किया है। (छ) वैभूसा० (पृ० २०२)
पलम० (पृ० ३६७-४००) _ 'भू सत्तायाम्' इत्यादयोऽनुकरणशब्दा ___ अनुकार्याद अनुकरणम् अभिन्नम् अनुकार्यान्न भिद्यन्तेऽतस्तेषाम् अर्थवत्त्वाद्य- इत्यभेदविवक्षायां चार्थवत्त्वाभावान्न भावात् “अर्थवदधातु.” इत्याद्यप्रवृत्तो न प्रातिपदिकत्वम् न वा पदत्वम् । अभेद्पदत्वं न वा प्रातिपदिकत्वम् । अथ च पक्षज्ञापकस्तु भू सत्तायाम्' इत्यादिसाधुत्वम् इत्युपपद्यते । अन्यथा "अपदं निर्देशः। प्रातिपदिकत्वपदत्वाभावेऽपि न प्रयुञ्जीत" इति असाधुतापत्तिः । 'भू' इत्यादि साधु भवत्येव । ननु "अपदं
न प्रयुञ्जीत" इति भाष्याद् असाध्विति
चेत् न । 'समासशक्तिनिर्णय' के स्थल
सामासदिवृत्त्यर्थ के स्थल (क) वैभूसा० (पृ० २७०-७१) पलम० (पृ० ४०४)
अत एव व्यपेक्षापक्षम् उत्पाद्य "अर्थ- ___ अत एव भाष्ये व्यपेक्षापक्षम् उद्भाव्य तस्मिन् व्यपेक्षायां सामर्थ्य योऽसौ एकार्थी- 'अर्थतस्मिन् व्यपेक्षायां सामर्थ्य योऽसौ भावकृतो विशेषः स वक्तव्यः" इति एकार्थीभावकृतो विशेषः स वक्तव्यंः'
For Private and Personal Use Only