________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश-लकारादेशार्थ-निर्णय
२४१
भावकर्मणी, उभय-समभिव्याहारे एकत्वादि-संख्या चार्थः । तद् आहफल-व्यापारयोस्तत्र फले तङ्-यक -चिरणादय: । व्यापारे शप्'-श्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम् ।।
(वभूसा०-धात्वाख्यातार्थ-निर्णय, कारिका सं० ३) फल-व्यापारौ तु धात्वर्थों इत्युक्तम् एव । तत्र तिङ . "समभिव्याहारे तद्-अर्थ-संख्या तद्-अर्थ कारके विशेषणम् । कालस्तु व्यापारे । तदाहफल-व्यापारयोर्धातुरात्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषरणम् ।।
(वैभूसा०, धात्वाख्यातार्थनिर्णय, कारिका सं० २) तिङर्थः कर्ता व्यापारे, कर्म च फले विशेषणम् । "क्रिया-प्रधानम् अाख्यातम्" इति या स्कोक्तौ ‘क्रिया'पदं करण-व्युत्पत्त्या व्यापारपरम्, कर्म-व्युत्पत्त्या फलपरम्-इति बोध्यम् । तथा च 'ग्रामं गच्छति चैत्रः' इत्यत्र "एकत्वावच्छिन्न-चैत्राभिन्न-कर्तृको वर्तमानकालिको ग्रामाभिन्नकर्मनिष्ठो यस्संयोगस्तदनुकूलो व्यापारः", 'ग्रामो गम्यते मैत्रेण' इत्यत्र तु "मैत्रकर्तृकवर्तमानका लिकव्यापारजन्यो ग्रामाभिन्न-कर्मनिष्ठः
संयोगः" इति बोधः । इस प्रसंग में ('एकत्व' आदि) संख्या विशेष, ('वर्तमान' आदि) काल विशेष, 'कारक' विशेष ('कर्ता' या 'कर्म') तथा भाव (शुद्ध धात्वर्थ) सभी लादेशों ('तिङ्' प्रत्ययों) के अर्थ हैं। जैसे-'लट्' के 'आदेश' (लिङ') का 'वर्तमान' काल, 'शप्' आदि के साथ 'कर्ता' ('कारक'), 'यक्' तथा 'चिण' प्रत्यय की समीपता में 'भाव' और 'कर्म' तथा दोनों ('शप' आदि और 'यक' १. ह०-भावकर्म । निस०-भावकर्मणि । २. ह.-चार्थ इति । ३. ह. तथा वंमि०-नम्शबाद्यास्तु । ४. ह. में 'समभिव्याहारे तत्' यह अंश अनुपलब्ध है। ५. ह.-विशेषणम् इति । ६. निरुक्त १.१; भावप्रधानम् आख्यातम् ।
For Private and Personal Use Only