________________
-
गीद्वकल्क कौशलम् ॥४२॥ दुराग्रहग्रहग्रस्ते विद्वान्पुंसि करोतिकिं । कृघ्नपाषाण खण्डेषु माईवायनतोयदः ॥ १३ ॥ प्रायः सम्प्रतिको पाय सन्मार्गस्योपदेशनं । निर्खन नासिकस्येव विष्ठछादर्शदर्शनम् ॥ १४ ॥ चैत्यस्य कृत्या निविलोकयंतो येपापभाजोयदिवायतीनां कु वंत्यपेक्षामपिशक्तियुक्ता मिथ्याद्रशस्तेजिनन्न क्तियुक्ताः ॥ ४५ ॥ किंचोपदेशेन विनापिन्न क्तः शक्तःसदत्तेहि यथा कथंचित् । मिथ्यावि चारंचकरोत्यभक्त स्तुच्छःस्वभावः समदातुका मः॥४६॥ अपात्रबुद्धियेसाधौ लिंगिमात्रेपि कुर्वते । ननं नपात्रतातेषां यथात्मनितथापरे ॥४७॥ आहारवस्त्रमात्रादि दानेपात्रपरीक्षा णं । कुर्वतः किललजते दरिद्राक्षुद्रचेतसः ॥ ४८॥ सर्वज्ञो हृदिवाचितस्य वचनं काये प्रमाणादिकं शारंनोपिच चैत्यकृत्यविषयः पा पाजुगुप्सापरा। हीनानामपि संत्यमीचन्नट्ट शां येषां गुणालिंगिनां तेमन्येजगतोपि पात्र मसमंशेषं किमन्विष्यते ॥ १९ ॥ चतुर्दशा णस्थाना सर्वसर्वप्यपेक्या। निर्गुणास्सगुणा स्तुस्यु स्तृतीयादुत्तरेक्रमात् ॥ ५० ॥ साधवो दुःखमाकाले कुशीलयकुशादयः । प्रायःशबल चारित्राः सातिचाराः प्रमादिनः ॥ ५१ ॥ स गुणो निर्गुणोपिस्या निर्गुणो गुणवानपि ।
-