________________
( १६२ )
जनंयाव लन्यस्तं साधुन्नाजने । समग्रमग्रम स्तावप्नुज्यते स्वेच्छयाकथम् ॥ ३३ ॥ तीर्थ स्य मूलंमुनयो भबन्ति मूलं मुनीनामानाश नादि । यच्छन्निदं धारयतीह तीर्थतद्धारणं पुण्यतमंवरेण्यम् ॥ ३४ ॥ एवं कृत्वाकारयि त्वा यतीना माहाराचंयच्छतां नास्तिदोषः। पुण्यस्कंधः केवलदेहनाजां संजायेतस्वर्ग नि र्वाणहेतुः ॥ ३५ ॥ प्रोक्तःस्वल्पः कापियः कर्मबंधः सारंभत्वात्सर्वदास्त्येष तेषाम् । इत्यं चेदं प्रोक्तयुक्त्यावसेयं सिद्धांतार्थः शुद्धबुध्या वबोध्यः ॥ ३६॥ इष्यतेदोषलेषोपि प्रनत गुणसिझये। यथा दष्टांगुलिच्छेद कैजीवि तहेतवे ॥ ३७ ॥ कृष्यादिकर्म बहुजंगमजंतु घाति कुर्वतिये गृहपरिग्रहनोगसक्ताः । ध यिरं धनकृतांकिल पापमेषा मेवं वदन्नपि न लजितएवदुष्टः॥३८॥ एवं विधस्याप्यबुधस्य वाक्यं सिहांतबाह्यं बहुबाधकंच । मूढा दृढं श्रद्दधतेकदर्याः पापेरमन्तेामतयः सुखेन ३९॥ दानंनिदानं यदिपातकानां संपद्यतेनैवतदाम् नींद्राः । दद्युस्त्व निंद्यानिरवद्यविद्या चतुष्टया ध्यासितसच्चरित्राः ॥४०॥ स्वयंचसर्वं गृहंति . गृधागृधाइवामिषं । कयापि नंग्यानिर्भाग्या भंगमन्यस्य कुर्वते ॥११॥परोच्यामोहातेयेन दुर्गतौ गम्यतेस्वयं। क्रियते शासनोच्छेदो धि