________________
-
खिलैर्गुणैः ॥ २३ ॥ तथालनेता विकलंफलं जनो निजाद्विशुद्धात्परिणामतः स्फुटं । अन्नी ष्ट मेतत्प्रतिमादिपूजने फलंसमारोपसमर्पित सताम् ॥२४॥ काष्टोपलादीन्कृतदेवबुध्याये पूजयंत्यत्रविशिष्टभावाः। तेप्राप्नवन्त्येवशुन्ना निनून प्रत्यक्साधोः किमुपूजनेन ॥ २५ ॥ कालोचितं साधुजनंत्यजतो मार्गतियेन्यं कु धियःसुसाधुं । तेदाटपात्रद्वितया द्विहीना या स्यंति दुर्योनिषु दुर्दुरूढाः ॥ २६ ॥ ग्रासादि मात्रदानपि पात्रापात्रपरीक्षणं । क्षुद्राः कुर्व तियेकेचि न्नतत्स्याच्छिष्ट लक्षणम् ॥ २७ ॥ गेहेसमागतेसाधौ भेषजादि समीहया । अव ज्ञाक्रियते यत्त त्पातकंकिमतःपरम् ॥ २८ ॥ अन्यत्रापि सधर्म चारिणिजने मान्यविशेषा न्मनौ द्रष्टे साधुनिधाविवाथनिधने बंधावि वातिप्रिये। यस्योल्लासिविकासहाससुन्नगेस्या तां ननेत्रानने रेतस्य जिनोवचोपि हृदये जैनंनसन्तिष्ठते ॥ २९ ॥ विलोक्यसाधुलो कं यो विकासितविलोचनः । अमंदानंदसंदो हः स्यात्सदेही सुदर्शनः ॥ ३० ॥ इदं दर्शन सर्वस्वमिदं दर्शनजीवितं । प्रधानं दर्शनस्येदं यद्वात्सल्यं सधर्मिणि ॥ ३१ ॥ धर्मकार्येपिये व्याजं कुर्वते विततत्पराः । शत्मानंवंचयं त्युच्चैस्तेनरामूर्ख शेखराः ॥ ३२ ॥ भोजनानो
-