________________
( १६४ )
-
शक्यतेनचनिश्चेतुं मान्यःसर्वोप्यतोमुनिः ५२॥ गुणानुरागितैवस्या दर्शनाभ्युन्नतिःपरा । लो केत्रपात्रतापुंसां परत्रकुशलपरम् ॥ ५३॥अ क्रूरतागुणापेक्षा दोषोपेकादयालुता । उदार तोपकारेच्छा विधेया सुधियासदा ॥ ५४ ॥ एकंपापंदेयत्नावेप्यदानं साधोरन्यन्निंदयानि निमितं । गृमत्युच्चैः क्रूरचित्तावराकाः पापैः पापान्लैवतृप्यंतिलोकाः ॥ ५५ ॥ ख्यातंमुख्यं जैनधर्मप्रधानं नाछ स्योक्तं द्वादशंतताद्यं । दत्तंपूज्यैः कीर्तितंचागमझै र्युक्त्यायुक्तंदीयतां निर्विबादं ॥ ५६ ॥ किंचिद्दायकमुद्दिश्य किं चिदुद्दिश्ययाचकं । देयंचकिंचिदुद्दिश्य निषि द्ववैतथागमे ॥ ५७॥ उत्सर्गणापवादन निश्च याद्यवहारतः । क्षेत्रपात्राद्यपेदंच सूत्रंयोज्यं जिनागमे ॥ ५८ ॥ नकिंचित्कृत्यमेकांता द कृत्यंवाजिनागमे । गुणदोषौतुसंचिंत्य कृत्या कृत्यव्यवस्थितिः ॥ ५९ ॥ आलोच्यागम मा गमज्ञपुरुषानापृच्छाधर्मार्थिनो दृष्ठाशिष्टजन प्रवृत्तिमधुनाथुत्वा गमेप्राक्तनीम् । मोहापो हविधित्सयाठभधियां किंचिन्ममावर्णितं क णकार्यमिदं विचार्य निपुणैः पुण्यार्थिभिः स जनैः ॥ ६० ॥ दानान्नावे भवति गृहिणांमु ख्यधर्मग्रहाणं साधूनां च स्थितिविरहतोमार्ग नाशःक्रमेण । लोकेनिंदा जिनपतिमतस्याव
-
-