________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चरत्नगाता-कासयवस्त्रवद्धा मध्यमाक्षरा. ... ... ... पञ्चरत्नगीता-कौशेयवस्त्रबद्धा सूक्ष्माक्षरा. ... ... ... पञ्चरत्नगीता-पत्रबद्धा मध्यमाक्षरा. ... ... ... ... पञ्चदशी-विद्यारण्यकृता, रामकृष्णविरचितटीकासहिता. ... ... पार्वतीपरिणयं नाटकम्-महाकविबाणकृतम् ... ... पुष्पबाणविलासम्-(श्रीकालिदासकृतं) पण्डितवरश्रीवेङ्क
टसार्वभौमविरचितया व्याख्यया समेतम्. ... ... ... ४% - पूजासमुच्चयः– (विषयाः १०५) "ब्रह्मकर्मसमुच्चयस्य"
__परिशिष्टरूपः. ... ... ... ... ... ... प्रबोधचन्द्रोदयं नाटकम्-श्रीमत्कृष्णमिश्रयतिविरचितम् ,
नाण्डिल्लगोपप्रभुविरचित चन्द्रिकाटीका, दीक्षितरामदा
सविरचिता प्रकाशटोका च इत्येताभ्यां सहितम् ... ... प्रश्नोत्तरपयोनिधिः-बलरामदासमुनिकृतः. ... ... प्रसन्नराघवनाटकम्-श्रीजयदेवकविविरचितम् ... .. प्राकृतमञ्जरी-श्रीमत्कात्यायनमुनिप्रणीतप्राकृतसूत्रवृत्तिः. ... .. . पातञ्जलमहाभाष्यम्- (नवाह्निकम् ।) कैयटप्रणीतप्रदीपेन
___ नागेशकृतोद्दयोतेन पायगुण्डेकृतछायया च परिवृतम् । ... ४ ब्रह्मसूत्रशांकरभाष्यम् --रत्नप्रभा-भामती-आनन्दगिरीय
(न्यायनिर्णय)व्याख्यात्रयोपेतम् । ... ... ... ... ८ ॥ भट्टिकाव्यम्-भट्टिकृतं, जयमङ्गलकृतया जयमङ्गलाख्यटी
कया सहितम् ( द्वितीयावृत्तिः ).... ... ... ... २॥ .. भामिनीविलासः-पण्डितराजजगन्नाथविरचितः, अच्युतराय
मोडककृतया प्रणयप्रकाशाख्यटीकया सहित:. ... ... १ ४भास्करोदया-तर्कसंग्रहदीपिका-प्रकाश(नीलकण्ठी)व्याख्या ... .॥= 67 भोजप्रबन्धः -श्रीबल्लालविरचितः. ... ... ... ... .- - मध्यसिद्धान्तकौमुदी-वरदराजप्रणीता, इदं पुस्तकं विपुल
टिप्पण्यादिभिरलंकृतं, मध्यकौमुदीगतसूत्राणामकारादिवर्ण
क्रमकोशसहितं च मुद्रितमस्ति. ... ... ... ... .in. मनुस्मृतिः- -कुल्लूकभकृतमन्वर्थमुक्तावल्या सहिता मनुस्मृति. स्थपद्यानाम कारादिवर्णक्रमकोशसहिता च.... ... ___... १॥ ४॥ महावाक्यरत्नावलिः-श्रीमत्परमहंसपरिव्राजकाचार्यरामच
न्द्रयतिकृता. अत्रोपनिषत्सारोद्धारः. ... ... ... 62 ॥ वीरचरितं नाटकम्-भवभूतिकृतं वीरराघवकृत. कासहितम्... ... ... ... ... ... ... १॥ 60
--मधुसूदनी (शिवविष्ण्वर्थक)व्याख्यया सहितम्. ..
For Private And Personal Use Only