________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२
पूर्व १ रूप्यकमासीत् । श्वनी सुमवस्थया पुस्तकरूपेण मुद्रितस्याप्यस्य केवलं अर्धरूप्यकमेव मूल्यं.
गरुडपुराणम् -- सटीक, सारोद्धारः. गीतगोविन्दम् महाकविश्रीजयदेवविरचितं, कुम्भनृपतिप्रणीतया रसिकप्रियाव्याख्यया, महामहोपाध्यायशंकर मिश्रनिर्मितया रसमञ्जरीव्याख्यया च संवलितम्... चम्पूभारतम् - रामचन्द्रकुधेन्द्रविरचितया व्याख्यया समेतम्. चम्पूरामायणम् - श्रीभोजराजविरचितं ( पञ्चमकाण्डपर्यन्तं ), लक्ष्मणसूरिविरचितं ( पटकाण्डमात्रं ), रामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम्....
...
***
>
...
0.6
...
...
...
...
Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता – अग्निवेशकृता चरकप्रतिसंस्कृता मूलमात्रम्. तर्कसंग्रहः --- न्यायबोधिनीपदकृत्य व्याख्याटिप्पणैः संवलितः. 1 ताजकनीलकण्ठी-सटीका, अयं प्राचीनो ज्योतिर्ग्रन्थः जन्मपत्रिकाया वर्षफलकरणेऽतीवोपयुक्तः । तथा फलकथने प्रश्नविषये च । एतदन्तर्गतान्युदाहरणानि ज्योतिर्विद्वारा शोधितानि सन्ति •• दशकुमारचरितम् - दण्डीकृतम्, पूर्वपीठिका, उत्तरपीठिका, कवीन्द्रसरस्वती कृतपदचन्द्रिकाख्या टीका, शिवरामकृता भूषणाख्या टीका, लघुदीपिका टीका, केवलदशकुमारचरिते, पदचन्द्रिकाटीका च ( पूर्वपीठिकायां ) इत्येताभिः सहितम्. १॥ 62 दशरूपकम् - श्रीधनंजयविरचितं, धनिककृतया अवलोकटी
कया सहितम्. द्रव्यगुणसंग्रहः – वैद्यकग्रंथः सव्याख्यः । अस्मिन्सर्वौषधीनां विशिष्टधर्मोपयोगादि यथावद्विवृतमस्ति.
...
टीका सहितम्. नैषधीयचरितम् - श्रीहर्षविरचितं, नैषधीयप्रकाशाख्यया
...
...
...
...
नलचम्पूः– दमयन्तीकथा - त्रिविक्रमभट्टकृता, चण्डपालकृतया विषमपदप्रकाशाख्यटीकाया सहितम्. निर्णयसिन्धुः - ( मूलम् ) - परिच्छेदत्रयात्मकः अस्मिन्नार्याणां सनातन धर्मनिर्णयो यथावद्वर्णितोऽस्ति. नीतिशतकम् - भर्तृहरिकृतं महाबलोपालकृष्णशास्त्रिकृतया
...
...
...
For Private And Personal Use Only
...
...
...
...
...
...
...
***
नारायणीटीकया सहितम्.
पञ्चतन्त्रकम् – श्रीविष्णुशर्मसंकलितम्. पञ्चरत्नगीता- भगवद्गीता, विष्णुसहस्रनाम, भीष्मस्तवराजः, अनुस्मृतिः, गजेन्द्रमोक्षश्च इत्येतैः प्रकरणैः सहिता, कौसे
यवत्रबद्धा स्थूलाक्षरा.
मू० डा.व्य.
...
-11- 6
•11= 6-11
.111. 6-11
२॥ .1.
...
न
.11.
...
१।
62
•1.
6
५
१
62
1
.1.
•11.
८॥
•1=