________________
Shri Mahavir Jain Aradhana Kendra
वर्णनम् ३ ]
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
B
पदार्थचन्द्रिकाठीकासहिता ।
सबहुमानम् -
स्वर्गौकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वरखाहाकार - वपक्रियोत्थममृतं खादीयः आदीयते ॥
आम्नायमवणैरलंकृतिजुषेऽमुष्यै मनुष्यैः शुभै
दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै पृथिव्यै नमः ॥ २५ ॥
कृशानुः - ननु सखे नाकगतोऽपि भवान् न मध्यमेलोकं नमस्कर्तु
मर्हति ॥ ९ ॥ तथाहि
जनन-मरण-काधि-व्याधिप्रभेदशुभेतरा
कलनमलिना लोकाः शोकातुराश्च भुवं गताः ॥
२३
1
सकलपुरुषार्थसाधनत्वमेव सबहुमानं प्राह--स्वर्गौकोभिरिति । स्वर्गः सुरलोकः ओको निवासस्थानं येषां तैर्देवैरित्यर्थः । अदः अस्मिन् भूलोके निवसन्ति ते अदोनिवासिनस्तैः पुरुषैरारब्धाश्च ते अतिशुद्धा मन्त्र-तन्त्र विपर्यासादिदोषरहिता अध्वरा यज्ञास्तेषु स्वाहाकारश्च वषट्क्रिया च ताभ्यां खाहाकार वषट्क्रिये हि खाहा वषट् इत्यव्यये ते च देवतार्थहविस्त्यागकाले मन्त्रान्ते प्रयुज्येते । तेन तादृशमन्त्रोच्चारणेन त्यक्तहविर्भ्यामित्यर्थः । “स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् खधा" इत्यमरः । उत्थमुत्पन्नं, खादीयः अतिमधुरं, खादुशब्दात् अतिशायने ईयसुन्प्रत्ययः । अमृतं हवीरूपं आदीयते स्वीक्रियते । अपि च आम्नायेषु वेदेषु “ श्रुतिः स्त्री वेद आम्नायः " इत्यमरः । प्रवणैः निपुणैः अर्थात् तदध्ययन- तद्विहितकर्मानुष्ठानासक्तैरिति यावत् । अत एव शुभैः कल्याणयुक्तैः मनुष्यैः, अलंकृतिजुषे अलंकारयुक्तायै 'जुषी प्रीति-सेवनयोः' इत्यस्मात् क्विप्। दिव्यानि च तानि क्षेत्राणि वाराणसी - बदरिकाश्रमादीनि तैः - सरिद्भिः गङ्गा-यमुनादिभिश्च पवित्रं शुद्धं वपुः शरीरं यस्यास्तस्यै, अमुष्यै दृश्यमानायै देव्यै देवतारूपायै पृथिव्यै नमः अस्तु इति शेषः । शा० वि० वृत्तम् ॥ २५ ॥
अथ भुव्यपि दोषारोपं कुर्वन् प्राह कृशानुः - नन्विति । नन्विति विरोधे । “ननु च स्याद्विरोधोक्तौ” इत्यमरः । सखे हे विश्वावसो, भवान् नाकगतोऽपि अत्रापित्वर्थकः। यतः स्वर्गस्थस्तत इत्यर्थः । मध्यमश्चासौ लोकश्च तं भूलोकमिति यावत् । नमस्कर्ते नार्हति त्वं नार्हसीत्यर्थः । भवच्छब्दयोगात् “ शेषे प्रथमः” इति प्रथमपुरुषः ॥ ९ ॥
,
तथाहि नमस्कारानर्हत्वमेवोपपादयति – जननेति । भुवं गता लोका जनाः, जननं जन्म च “जनुर्जनन- जन्मानि ” इत्यमरः । मरणं च काधिः कुत्सितः आधिः मानसी व्यथा च चिन्तेति यावत् । “पुंस्याधिर्मानसी व्यथा । स्याच्चिन्ता -" इत्यमरः । व्याधिप्रभेदा ज्वरादयो नानारोगाश्च शुभेतराणामशुभानां कर्मणामाकलनं आचरणं च
१ ' तस्यै'. २ ' मध्यलोकं '.
For Private And Personal Use Only