________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९६
[मीमांसक
विश्वगुणादर्शचम्पू:- अथ मीमांसकवर्णनम् ४८.
कु०-अपरत्र व्योमयानमानयन्नग्रतो निर्वर्ण्य सोपालम्भम् - मीमांसकाः कतिचिदत्र मिलन्ति वेद
प्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः ।। उद्घोषितोऽप्युपनिषद्भिरशेषशेषी ___ ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥ ५६१ ॥ विशिष्य च मीमांसकगोष्ठया विश्रुताः शबरादयः शबरा इव भगवद्भक्तानां विनिन्दनीयाः ॥ २३९ ॥
ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम् ॥
चैतन्यस्यापह्नवं देवतानां चक्रुर्विश्वं नश्वरं मन्यमानाः ॥ ५६२ ।। भवानन्द-जगदीश-गदाधरप्रभृतयश्चाचार्याः ग्रन्थैः स्वस्वकृतैः शास्त्रप्रबन्धैः हृदयस्य अन्धकारं अज्ञानरूपं निरुन्धते निवारयन्ति ॥ ५६० ॥
मीमांसका इति । अत्रास्मिन् देशे कतिचित् मीमांसकाः जैमिनिमुनिप्रणीतकर्मविचारणाप्रतिपादकशास्त्रविदः मिलन्ति उपलभ्यन्ते । ते वेदे प्रामाण्यस्य स्वतःप्रामाण्यस्य साधनं व्यवस्थापनं कुर्वन्तीति तत्कृतोऽपि, अभिवन्द्याः नमस्कर्तुं योग्या न भवन्ति । यतः उपनिषद्भिः श्रुतिशिरोभागैः अशेषस्य निखिलप्रपञ्चस्य शेषी अङ्गी अधिष्ठानमिति यावत् । सकलदृश्यप्रपञ्चविलयेऽप्येक एवाविनाशीत्यर्थः । अत एव ब्रह्म परब्रह्मरूपः पुरुषोत्तमो नारायणो भगवान् उद्घोषितः “आत्मा वा इदमेक एवान आसीत् , नान्यत्किंचन मिषत् , यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः, तमेव विदित्वाऽ. तिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इत्यादिवचनैः यथार्थतया प्रतिबोधितोऽपि यैर्मीमांसकैः नाभ्युपगतः न स्वीकृतः, तत इति संबन्धः । कमैव जगजन्मादिकारणमिति हि मीमांसकानां सिद्धान्तः ॥ ५६१ ॥
विशिष्येति । मीमांसकानां गोष्ठ्यां सभायां विश्रुताः प्रसिद्धाः शबरः शबरखामी मीमांसासूत्रभाष्यकर्ता आदिमुख्यो येषां कुमारिलभट्टादीनां ते तदादयः शबराः किराता इव भगवद्भक्तानां विनिन्दितुं योग्याः विनिन्दनीयाः सन्ति॥२३९॥
ते इति । ते पूर्वोक्ताः मीमांसाशास्त्रेण, अत्र शास्त्रशब्दस्तज्ज्ञानपरः तेन मीमांसाशास्त्रज्ञानेनेत्यर्थः । लोके प्रसिद्धाः, पक्षे ते अमी किरातादयः मांसाशैः मांसभक्षकैर्जनैः अस्त्रैः बाणादिभिश्च सहिताः लोके प्रसिद्धाः इति च, सर्वर्षीणां व्यास-वसिष्ठादीनां सत्तां स्थितिं नैव सेहिरे नैव मर्षितवन्तः । तेषां कर्मानभिमानपूर्वकपरमा
१ 'वीश्वरं'.
For Private And Personal Use Only