________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४१] पदार्थचन्द्रिकाटीकासहिता ।
किं बहुना -
संन्यासाश्रममाश्रितोऽपि सकलव्यापारलोपात्मकम् कैर्यं चपलो हरेरपदिशन्द्राग्राजधानीं विशन् ॥ अर्थार्जयति तोर्जितमठो मृष्टान्नमश्नात्यसौ
को मृष्येदिह राम ! राम ! तदिदं कष्टं कैश्चेष्टितम् ५०१
अन्याय्यमस्ति किमितोऽपि हैते कलौ यत्
संन्यासिनो विदधते गृहिणां प्रणामान् ॥
एतत्तु चेत इह कृन्तति वैष्णवोऽसा
वित्यैत्र शुद्रममतिर्नमति द्विजो यत् ॥ ५०२ ॥
वि० - सखे मेवं संभाषिष्ठाः ॥ २०९ ॥ इच्छेन्तु हन्त यतिनः कतिचिद्धनौघ
मुज्झन्तु भैक्ष्यचरणं कलयन्तु मा वा ॥
२६५
संन्यासेति । सकलाश्च ते व्यापारा धनार्जनादिरूपाश्च तेषां लोपः शास्त्रतस्त्याग एवात्मा स्वरूपं यस्य तं संन्यासाश्रमं आश्रितोऽपि चपलः द्रव्याशाधीनत्वाचञ्चलान्तःकरणः हरेर्भगवतः कैङ्कर्य दास्यं अपदिशन् निमित्तीकुर्वन् सन्, द्राक् शीप्रमेव राजधानी राजनिवासनगरीं विशन् प्रविशन् संश्च अर्थान् द्रव्याण्यर्जयति संपादयति । नैतावदेव, किंतु श्रितः निवासार्थमाश्रितः ऊर्जितः सुभगशिला भित्त्यादिसंपन्नः मठः येन तथाभूतः सन् असौ यतिः मृष्टान्नं मधुरानं अश्नाति भुनक्ति । तत् तस्मात् इदं कलेः कलियुगस्य, क्वचित् 'यतेः' इत्यपि पाठः । अर्थात् कलियुग संबन्धियतेः चेष्टितं कष्टं अन्याय्यम् । अत एव इह लोके को जनः तः परिसहेत् ? राम ! राम ! इति खेदे ॥ ५०१ ॥
जनानां
किंच अन्याय्यमिति । संन्यासिनः गृहिणां गृहस्थाश्रमिणां प्रणात नमस्कारान् विदधते कुर्वन्ति इति यत्, इतोऽप्यस्मादपि हते दुष्टे कलौ युगे अन्याय्यं किमस्ति ? नान्यत् किमपीत्यर्थः । किंच एतस्मादपि अन्यद्दुश्चरितं श्रण्वित्याहपतत्त्विति । असौ शूद्रः वैष्णवः विष्णुभक्तः इति मत्वा, अत्र कुरुकानगर्यो अमतिर्मन्दबुद्धिः स्वयं द्विजो ब्राह्मणोऽपि सन्, शूद्रं नमति नमस्करोतीति इयत् एतत्तु द्विजेन शूद्रनमस्काराचरणं च, इह नगर्यो चेतः चित्तं कृन्तति त्रोटयति ॥ ५०२ ॥
अथ धनार्जनादिरूपं यतिनामारोपितं दोषमुद्धारयन्नाह - इच्छन्त्विति । हन्तेति-हर्षे । कतिचित् यतिन: न तु सर्वे । धनौघं द्रव्यसंचयं इच्छन्तु, उज्झन्तु त्यजन्तु वा । तथा भैक्ष्याचरणं च मा कलयन्तु न कुर्वन्तु । किं तु ते यतयः
४ ' मुञ्चन्तु हन्त यतयः
१ 'यते श्वष्टितं'. २ ' कलौ युगे यत्' ३ ' इत्यान्ध्र'.
कतिचिह्नतौघान् '
५ 'ऋच्छन्तु'.
•
६ 'कलयन्तु वामी',
२३
For Private And Personal Use Only