________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- भूमिका।
प्राप्तस्य वस्तुनः प्रथमं विश्वावसुः सानन्दं प्रशंसां करोति, ततस्तस्मिन्नेव कृशानुर्दोषारोपं करोति, पुनश्च तदारोपितं दूषणं विश्वावसुनिराकरोति । परं तु इयं पद्धतिः स्पर्धाधीनचित्तवात् स्वाङ्गीकृतमतसमर्थननिन्नवाद्वा भिन्ना । एतत् सर्वमपि मार्मिकवाचकजनैर्वाचनसमयेऽवगन्तुं शक्यमिति न तत्राधिकं लिख्यते। अयं कविर्यद्यपि श्रीरामानुजप्रवर्तितवैष्णवपथानुगस्तथाप्यन्यसंप्रदायानामपि याथार्थ्यवेत्ता आसीदिति तु निर्बाधमेव । किंचास्य काव्यस्य व्युत्पत्तावतीवोपयुक्ततया काव्यरसिकेषु बहुषु पण्डितेषु महाकवेरस्य ग्रन्थानां च प्रख्यातिर्विद्यते । अस्य नीत्यन्योक्ति-राजवर्णनादि. प्रचुरा अन्ये बहवो ग्रन्थाः प्रसिद्धा इति तु प्रागुक्तमेव । तथा लक्ष्मीसहस्रं काव्यं, हस्तिगिरिचम्पूश्चेत्येतौ द्वौ ग्रन्थौ विश्वगुणादर्शसदृशावेव प्रसिद्धौ वर्तेते। तत्र लक्ष्मीसहस्राख्ये काव्ये केवलं भगवत्या लक्ष्म्याः स्तुविरेव विद्यते। अस्य ग्रन्थस्य २८ स्तबकाः सन्ति, सकलस्यापि काव्यस्य संहत्य सहस्रं श्लोकाः सन्ति, ते च सर्वेऽपि श्लेष-यमकानुप्रासादिशब्दालंकारपरिपूर्णाः अत एव सहृदयैराखादनीयाश्चेति मन्यामहे । एतस्मिन् काव्ये करवीरपत्तनस्थ 'बाबामहाराज' इत्याख्यपण्डितविरचिता टीकाऽपि सुप्रसिद्धा वरीवर्ति । हस्तिगिरिचम्प्वां तु जगत्पित्रोलक्ष्मीनाराय. णयोर्विवाहवर्णनं विलसति । एतस्यां टीकादिकमस्ति न वेति न विद्मः। एतद्न्थकर्तुव॒त्तं किंचित्प्राक् प्रदर्शितमपि किंचिदवशिष्टमत्र लिख्यते । अयं प्रलयकावेरीनाम्नः कस्यचिद्राज्ञः सभायां प्रमुखः पण्डित आसीत् । अन्याप्येतत्संबन्धिनी लोकवार्ता श्रूयते सा-अनेन विश्वगुणादर्शकाव्यं स्तुतिनिन्दात्मकं विरचितमिति तस्य देवताप्रकोपादान्ध्यं प्राप्तं, ततश्च स लक्ष्मीसहस्रं विरचय्य जगजननी महालक्ष्मीमस्तौत् । ततस्तत्प्रसादात्पुनः पूर्ववदृष्टिः संप्राप्ता इति ।
अस्मिन् विश्वगुणादर्शग्रन्थे मधुरसुब्बाशास्त्रिविरचिता भावदर्पणाख्या व्याख्या वर्तते। सा चात्र मुम्बापुर्या कर्नाटकनाम्नि मुद्रणालये मुद्रिताप्यस्ति ।सा कस्मिन् काले विरचिता कुत्रत्यो वायं टीकाकारः इत्यादि न ज्ञायते। एतस्या अन्या टीका नोपलभ्यते । इयं यद्यप्येका टीकाऽस्मिन् ग्रन्थे विद्यते, तथापि तस्यां श्लोकस्थसर्वेषामपि पदानां विवरणं, अप्रसिद्धपदानां श्लिष्टपदानां च कोशादिनिर्देशेन स्फुटीकरणं, स्थले स्थलेऽलंकारलक्षणनिवेशनं, स्थलविशेषे व्याकरणनियमप्रदर्शनं चेत्यादीनां वैगुण्यम. वलोक्य तत्परिहारार्थ नूतनटीकाकरणे बद्धः परिकरः, तथापि तत्र यादृक् साहित्यं विद्वत्त्वं चापेक्षितं तादृगस्य संनिधौ नास्ति, तत एवायं विविधागमसागरपारावारीण. सूरीणां व्याख्यानचातुरी नावगच्छति । किंतु केवलमुपरिनिर्दिष्टविषयसमावेश. विशिष्टव्याख्याकरणप्रोल्लास एव मनस्यजनि । ततश्च तत्समये तादृशविषयवत्पुस्तकसमूहमेकीकृत्यैतन्महत्साहसं कर्तुं प्रवृत्तः, परंतु परमेशानुकम्पया कथमप्यति. दुस्तरकार्यभारोऽयमवतारितः । किंचास्मिन् ग्रन्थे यत्र यत्र धर्मशास्त्रादिरीत्या विवेचनमवश्यं प्राप्तं तत्र तत्र तद्यथामति सप्रमाणं विवेचितम् । तच्च विवेकिभिस्तत्तत्स्थले विलोकनीयम् । एवमस्यां टीकायां मूलस्थं प्रतिपदं यावन्मति विवेचितमिति 'पदार्थचंद्रिका' इत्याख्ययेयमभिधीयते । अथेयं विदुषां दृष्टिपथं कथमानीयेति विचारे निमग्न आसीत् । तावदेवात्रत्यप्रसिद्ध निर्णयसागर'
For Private And Personal Use Only