________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १३ ] पदार्थचन्द्रिकाटीकासहिता ।
गोदावरी विमलतीर्थकृतावगाहा
लिङ्गेषु सैकतमयेषु शिवं विभाव्य ॥ भक्त्या तिलाक्षतसुमैरपि बिल्वपत्रै
र मिहावनिसुराः परिकुर्वतेऽमी ॥ १५८ ॥ सभक्त्युद्रेकम्नमामि गिरिनन्दिनीरमणपादपूजाहृता
मिताघनिकरान् कराञ्चितवराक्षमालान् सदा ।। अमूनमलचेतसश्शम-दमादियोगावहान्
श्रुतेर्गुणनिकानिकामपरिपूतवक्त्राम्बुजान् ॥ १५९ ।। अहो कृष्णागोदावरीमध्यमध्यासीनानाममीषां वैदिकानामभिनन्दनीयोऽयमनपायः संप्रदायः ॥ ५८ ॥ निगमपाठनिराकृतदुष्कृता
नयविदो बहवोऽत्र धरासुराः ।
गोदावरीति । इह गोदावरीतीरे अमी अवनीसुराः ब्राह्मणाः, गोदावर्या नाम नद्याः विमले तीर्थे जले कृतावगाहाः कृतस्नानाः सन्तः सैकतमयेषु वालुकानिर्मितेषु लिङ्गेषु । “सिकताः स्युर्वालुकापि" इत्यमरः। शिवं भक्तकल्याणदायिनं श्रीशंकर विभाव्य ध्यात्वा, भक्योपलक्षिताः तिलमिधः अक्षतैः सुमैः पुष्पैः, बिल्वपत्रैरपि करणैः । अर्ची पूजां परितः कुर्वते । तिलादिभिः शिवपूजनं अत्यन्तश्रेयःसंपादकम् । तदुत्तम्- "बिल्वपत्रैः प्रशस्तैर्वा पुष्पैर्वा तुलसीदलैः । तिलाक्षतैर्यजेदेवं जीवन्मुक्तो न संशयः ॥” इति ॥ १५८ ॥ __ नमामीति । गिरिनन्दिनीरमणस्य पार्वतीपतेः पादयोः पूजया हृतः अमितानां अपरिमितानां अघानां पापानां दुःखानां वा निकरः राशिः येषां तान् । सदा करे अञ्चिता संगता वरा च अक्षमाला अकारादिहकारान्तवर्णप्रतिनिधिर्माला रुद्राक्षस्फटिकादिनिर्मिता येषां तान् । श्रुतेर्वेदस्य गुणनिकया अध्ययनावृत्त्या निकामं अत्यन्तं परिपूतं पवित्रितं वक्त्राम्बुजं मुखकमलं येषां तान् । अमलचेतसः अत एव शमः अन्तरिन्द्रियनिग्रहः,दमःबाह्येन्द्रियनिग्रहः तावादिर्येषां तादृशान् , योगान्, मुक्त्युपायान् आवहन्ति सम्पादयन्तीति तथोक्तानमून् गोदावरीतीरवासिनः, नमामि ॥ १५९ ॥
अहो इति । अहो इत्याश्चर्ये । कृष्णा च गोदावरी च तयोर्मध्यं मध्यभागमध्यासीनानां अधिष्ठितानां अमीषां वैदिकानां वेदविदां, अनपायः अपायरहितः सततप्र. चलित इत्यर्थः।अयं संप्रदाय आचारः अभिनन्दनीयः प्रशंसाहः।अस्तीति शेषः ॥५८॥
निगमेति । निगमानां वेदानां पाठेन निराकृतं दूरीकृतं दुष्कृतं पापं यैस्तथाभूताः। नयविदः शास्त्रज्ञाः अत एव मुकुन्दः श्रीविष्णुरेव परं मुख्यं अयनं प्राप्यस्थानं
For Private And Personal Use Only