________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
षष्ठ अध्याय 1
हिन्दी भाष, टीका सहित
पर, इष्ट वस्तु की अभिलाषा के परिपूर्ण हो जाने पर उस गर्भ को धारण करने लगी ।
अस्त अब नन्दिषण ने स्वयं राज्यसिंहासन पर आरूढ़ होने के लिये, अपने पिता श्रीदाम को मरवाने के लिये जो षड्यन्त्र रचा और उस में विफल होने से उस को जो दंड भोगना पड़ा, उस का वर्णन अग्रिम सूत्र में किया जाता है
मल- तते णं से णंदिसेणे कुमारे सिरिदामस्स रएणो अंतरं अलभमाणे अन्नया कयाइ चित्तं अलंकारियं सदावेति २ एवं वयासी-तुमं णं देवाणुप्पिए ! सिरिदामस्स रगणो सव्वट्ठाणेसु सव्वभूमियासु अन्तेउरे य दिएणवियारे सिरिदामस्स रएणो अभिक्खणं २ अलंकारियं कम्मं करेमाणे विहरसि, तं णं तुमं देवाणुप्पिए । सिरिदामस्स रएणो अलंकारियं कम करेमाणे गीवाए खुरं निवेसेहि । तए णं अहं तुम अद्धरज्जियं करिस्सामि, तुमं अम्हेहिं सडिं उराले भोगभोगे भुञ्जमाणे विहरिस्ससि । तते ण से चित्ते भलंकारिए एंदिसेणस्स कुमारस्स वयणं एयमट्ठ पडिसुणेति, तते णं तस्स चित्तस्स अलंकारियस्स इमे एयारूवे जाव समुप्पज्जित्था-जति णं ममं सिरिदामे राया एयमट्ट श्रागमेति, तते ण ममं ण णज्जति केणइ असुभेणं कुमारेणं मारिस्सति ति कट्ट भीए ४ जेणेव सिरिदामे राया तेणेव उवागच्छइ २ सिरिदामं रायं रहस्मियं करयल० जाव एवं वयासी-एवं खलु सामी! णंदिसेणे कुमारे रज्जे जाव मुच्छिते ४ इच्छति तुम्भे जीविताओ ववरोवेत्ता सयमेव रज्जसिरि कारेमाणे पालेमाणे विहरितए । तते णं से सिरिदामे राया चित्तस्स अलंकारियस्स अंतिए एयम सोचा निसम्म प्रासुरुत्ते जाव साइट्ट दिसेणं कुमारं पुरिसेहि गेएहावेति २ एएणं विहाणेणं वझं प्राणवेति । तं एवं खलु गोतमा ! णंदिसेणे पुत्ते जाव विहरति ।
(१) छाया-ततः स नन्दिषेण: कुमारः श्रीदाम्नो राज्ञः अन्तरमलभमानोऽन्यदा कदाचित् चित्रमलंकारिक शब्दयति २ एवमवादीत् -त्वं खलु देवानुप्रिय ! श्रीदाम्रो राज्ञः सर्वस्थानेषु सर्वथामकासु अन्तःपुरे च दत्तविचारः श्रीदाम्नो राज्ञोऽभीक्ष्णम् २ अलंकारिक कर्म कुर्वाणो विहरसि, तत् त्वं देवानुप्रिय ! श्रीदाम्नो राज्ञः अलंकारिकं कर्म कुर्वाणो ग्रीवायां तुरं निवेशय । ततोऽहं त्वामदराज्यिकं करिष्या'म, त्वमस्माभिः सामुदारान् भोगभोगान् भुजानो विहरिष्यसि । ततः स चित्र अलंकारिको नंदिषेणस्य कुमारस्य वचनमेतदर्थ प्रतिशृणोति, ततस्तस्य चित्रस्यालंकारिकस्य अयमेतद्रपो यावत् समुदपद्यत - यदि मम श्रीदामा राजा एनमर्थमागच्छति, ततो मम न ज्ञायते, केनचिद् अशुभेन कुमारेण मारयिष्यति. इति कृत्वा भीतो ४ यत्रैव श्रीदामा राजा तत्रेवोपागच्छति, उपागत्य श्रीदामा राजानं राहस्यिकं करतल. यावद् एवमवादीत्-एवं खलु स्वामिन् ! नन्दिषेण: कुमारो राज्ये यावद् मूञ्छितः ४ इच्छति युष्मान् जीविताद् व्यपरोप्य स्वयमेव राज्यश्रियं कारयन् पालयन् विहतुम् । तत: स श्रीदामा राजा चित्रस्थालंकारिकस्यान्तिके एतमर्थ श्रुत्वा निशम्य, अाशरुतः यावत् संहृत्य नन्दिषेणं कुमारं पुरुषेहियति २ एतेन विधानेन वध्यमाज्ञापयति । तदेवं खलु गौतम ! नन्दिषेणः पुत्र' यावद् विहरति ।
For Private And Personal