________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री विधाक सूत्र
[प्रथम अध्याय
खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयम? पण्णत्ते, ति बेमि ।।
॥ पढमं अज्झयणं समत्तं ।। पदार्थ-गोतमा !- हे गौतम ! | मियापुत्ते-मृगापुत्र । दारए- बालक । छव्वीसं-२६ । वासाति-वर्ष की । परमाउयं - उत्कृष्ट आयु । पालइत्ता-पाल कर-भोग कर । कालमासे- मृत्यु का समय आने पर । कालं किच्चा-काल करके। इहेव-इसी । जंबुद्धीवे दीवे-जम्बूद्वीप नामक द्वीप के अन्तर्गत । भारहे वासे- भारत वर्ष में । वेयड्ढ गिरि-पायमूले - वैताढ्य पर्वत को तलहटी में । सीहकुअर्द्धत्रयोदश -- जाति 'कुलकोटीयोनि-प्रमुखशतसहस्राणि तत्र एकैकस्मिन् योनिविधानेऽनेकशतसहस्रकृत्वो मृत्वा २ तत्रैव भूयो भूयः प्रत्यायास्यति, स तत उद्धृत्य चतुष्पदेषु. एवं उर:परिसपेषु भुजपरिसपेषु. खचरेषु, चतुरिन्द्रियेषु, त्रीन्द्रियेषु, द्वीन्द्रियेषु, वनस्पतिकटुक वृक्षेषु, कटुकदुग्धेषु, वायुषु, तेजस्सु, अप्सु, पृथिवीषु, अनेकशतसहस्रकृत्वः ० । स ततोऽनन्तरमुढत्य, सुप्रतिष्ठपुरे नगरे गोतया प्रत्यायास्यति, स तत्रोन्मुक्त -बालभावोऽन्यदा कदाचित् प्रथमप्रावृषि गंगाया महानद्याः खलीन - मृत्तिका खनन् तस्यां (पतितायाम्) पीड़ित: सन् कालगतः, तत्रैव सुप्रतिष्ठपुरे नगरे श्रेष्ठिकुले पुत्रतया प्रत्यायास्यति । स तत्र उन्मुक्त० यावद् यौवनमनुप्राप्तः, तथारूपाणां स्थविराणामंतिके धर्म श्रुत्वा निशम्य मुण्डो भूत्वा अगारादनगारती प्रव्रजिष्यति । स तत्र अनगारो भविष्यति, ईर्यासमितो यावद् ब्रह्मचारी । स तत्र बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा आलोचित-प्रतिक्रान्तः समाधिप्राप्तः कालमासे कालं कृत्वा सौधर्म कल्पे देवतयोपपत्स्यते । स ततोऽनन्तरं शरीरं त्यक्त्वा महाविदेहे वर्षे यानि कुलानि भवन्ति अाढ्यानि यथा दृढ़प्रतिज्ञः, सैव वक्तव्यता, कला यावत् सेत्स्यति । एवं खलु जम्बू ! श्रमणेन भगवता महावीरेण यावत् सम्प्राप्तेन दुःख-विपाकानां प्रथमस्याध्ययनस्यायमर्थः प्रज्ञप्त: । इति ब्रवीमि । प्रथमाध्ययनं समाप्तम् ।।
(१) लोक - प्रकाश नामक ग्रन्थ में कुलकोटि की परिभाषा निम्न प्रकार से की हैकुलानि योनि-प्रभवान्याहुस्तानि बहन्यपि । भवन्ति योनावेकस्यां नानाजातीयदेहिनाम् ॥ ६६ ।। कृमिवृश्चिककीटादि-नानाजुद्रांगिनां यथा । एक-गोमयपिण्डान्तः कुलानि स्युरनेकशः ॥ ६७ ॥
योनि की परिभाषा इस प्रकार की हैतैजसकार्मणवन्तो युज्यन्ते यत्र जन्तवः स्कन्धः । औदारिकादियोग्यैः स्थानं तद्योनिरित्याहुः ॥४३॥ व्यक्तितोऽसंख्येयभेदास्ताः संख्या र्हाः नैव यद्यपि। तथापि समवर्णादिजातिभिर्गणनां गताः ॥४४॥
(लोकप्रकाश सर्ग ३. द्रव्यलोक) अर्थात् -जो योनि में जीवसमूह पैदा होते हैं वे कुल कहलाते हैं । एक योनि में भी नानाजातीय प्राणियों के वे कुल अनेक संख्यक होते हैं ।११
२-जिस प्रकार एक गोमय पिण्ड से कृमि, वृश्चिक, कीट आदि नानाप्रकार के क्षुद्र प्राणियों के अनेक कुल होते हैं उसी प्रकार अन्यत्र भी समझ लेना चाहिए।
३-तैजस और कार्मण शरीर वाले प्राणी जहां औदारिक आदि शरीर के योग्य पुद्गलस्कन्धों से युक्त हों, वह स्थान योनि कहलाता है।
४-ये योनियां व्यक्ति --भेद से असंख्यात भेद वाली मानी जाती है अतः इन की संख्या यद्यपि नियत नहीं हैं, तथापि समान वर्ण, गन्ध, रस आदि की अपेक्षा एक जातीयता की दृष्टि से इन की गणना की गई है।
For Private And Personal