________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अध्याय ]
हिन्दी भाषा टीका सहित ।
[८९
कालं किच्चा इहेब जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले सीहकुलंसि सीहत्ताए पच्चायाहिति । से गं तत्थ सोहे भविस्सति अहम्मिए जान साहसिते, सुबहु पावं कम्म समज्जियति २ कालमासे कालं किच्चा हमी से रयणप्पभाए पुढ़वीए उक्कोस सागरोत्रम - ट्ठिएस 'जाव उववज्जिहिति । से गं ततो अांतरं उव्वट्टित्ता सरीसवेसु उववज्जिहिति । तत्थ गं कालं किच्चा दोच्चाए पुढ़वीए उक्कोसियाए तिन्निसागरोत्रमट्टिई उनवज्जहिति । से गं ततो अनंतरं उव्वट्टित्ता पक्खीसु उववज्जिहिति । तत्थ वि कालं किच्चा तच्चाए पुढ़वीए सत्तसागरो० । ततो सीहेसु । तयाणं तरं चउत्थीए । उरगो । पंचमीए । इत्थी । छट्ठीए । म। सत्तमा । ततो अनंतरं उव्वट्टित्ता से जाई इमाई जलयरपंचिदिर्यातरिक्खजोणियाणं मच्छ - कच्छभ - गाह - मगर - सु सुमारादोणं श्रद्धतेरसजातिकुल कोडी जोणिपमुहसतसहस्साई तत्थ गं एगमेगंसि जोणीविहायसि अगसय सहस्सक्खुत्तो उदाइत्ता २ तत्थेव भुज्जो २ पच्चायाइस्सति । से गं तता उच्चट्टित्ता चउप्पएस एवं उरपरिसप्पेसु, भुयपरिसप्पे, खयरेसु, चउरिदिएसु तेइंदिएसु, बेईदिएसु वणण्फ इकडुयरुक्खेसु, कडुयदुद्धिएसु, वाउ० तेउ०, आउ०, पुढवि० अगसतसहस्स+खुत्तो० । सेय ततो अगं तरं उव्वट्टित्ता सुपतिट्ठपुरे नगरे गोणत्ताए पच्चायाहिति । से णं तत्थ उम्मुक्कबालभावे या कयाती पढ़मपाउसंसि गंगाए महागदीए खलीगमट्टियं खणमाणे तडीए पेल्लिते समाणे कालगते तत्थेव सुपरट्ठपुरे नगरे सिट्ठिकुलंसि पुत्तत्ताए पच्चायाइस्सति । से गं तत्थ उम्मुक्क० जाव जोव्वणमणुपपत्ते तहा-रूवाणं थेराणं अंतिए धम्मं सोच्चा निसम्म मुडे भवित्ता अगाराओ अणगारियं पव्वइस्सति । से गं तत्थ अणगारे भविस्मति इरियासमिते जाव बंभयारी से णं तत्थ बहूई बासाइं सामरणपरियागं पाउणत्ता आलोइयपड़िक्कंते समाहिपचे कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववज्जहिति । से एां ततो अांतरं चयं चना महाविदेहे वासे जाई कुलाई मवंत अड्ढाई जहा दढ़पतिगणे, सा चैव वत्तत्रया कलाउ जाव सिज्झिहिति । एवं कृत्वा इहैव जम्बूद्वीपे द्वीपे भारते वर्षे वैताढ्यगिरिपादमूले सिंहकुले सिंहतया प्रत्यायास्यति । स सिंहो भविष्यति धार्मिको यावत् साहसिकः, सुबहु पापं कर्म यावत् समर्जयिष्यति । स तत्र कालमा से कालं कृत्वा, अस्यां रत्नप्रभायां पृथिव्यां उत्कृष्टसागरोपमस्थितिकेषु यावदुपपत्स्यते । स ततोऽनन्तरमुद्धृत्य सरीसृपेषूपपत्स्यते । तत्र कालं कृत्वा द्वितीयायां पृथिव्यां उत्कृष्टतया त्रिसागरोपमस्थितिरुपपत्स्यते । स ततोऽनन्तरमुद्धृत्य पक्षिषूपपत्स्यते । तत्रापि कालं कृत्वा तृतीयायां पृथिव्यां सप्तसागरो० । ततः सिंहेषु । तदनन्तरं चतुर्थ्याम् । उरगः । पञ्चम्याम् । स्त्री । षष्ठ्याम् । मनुजः । अधः सप्तम्याम् । ततोऽनन्तरमुद्वृत्य स यानीमानि जलचरपंचेन्द्रियतिर्यग्योनिकानां मत्स्य कच्छप-ग्राह-मकर- स सुमारादीनां
O
(१) 'सागरो जाव' त्ति सागरोवमट्ठिइएस नेरइएसु नेरइयत्ताए इति द्रष्टव्यमिति वृत्तिकारः ।
For Private And Personal