________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रथम अध्याय ]
हिन्दी भाषा टीका सहित ।
[ ७७
जाव यावत
"उज्जला जाब जलता" इस वाक्य में दिये गये पद से विडला, कक्कसा, पगाढा, चंडा, दुहा, तिव्वा, दुरहियासा- " इन पदों का ग्रहण करना । अदृष्टया इन पदों में कोई विशेष भिन्नता नहीं है । इस प्रकार "अणिट्ठा, अकंता, अप्पिया, अभ्गुण्णा, अमरामा " ये पद भी समानार्थक ही समझने चाहियें ।
तत्पश्चात् क्या हुआ ? अब सूत्रकार उस का वर्णन करते हैं -
ર
मूल - तते गं तीसे मियाए देवीए अण्णया कयाइ पुव्वरत्ता - वरत्तकालसमयं सि कुडु' बजागरियाए जागरमाणीए इमे एयारूवे अज्झत्थिते समुपपन्ने- एवं खलु अहं विजयस्स खनियस्स पुव्वि इड्डा ६ घेज्जा वेसासिया अणुमया आसि, जप्पभिति चणं मम इमे गब्भे कुच्छिसि गन्मत्ताए उववन्ने, तप्पभिति च णं विजयम्स खत्तियस्स अहं अट्ठा जाव श्रमणामा जाया यावि होत्था । नेच्छति णं विजए खत्तिए मम नामं वा गोवा गिरिहत्तते, किमंग पुण दंसणं वा परिभोगं वा । तं सेयं खलु मम एयं गब्भं वहूहिं गब्भसाड़णाहि य पाडणाहि य गालगा हि य मारणाहि य साड़े तए वा ४ एवं संपे हेति २ बहूणि खराणि
3
कडुयायि तूवराणि य गन्भसाडणाणि य खायमाणी य पीयमाणी य इच्छति तं गब्र्भ साडित्तए वा ४ नो चैव गं से गब्भे सड़इ वा ४ । तते गं सा मियादेवी जाहे नो संचाएति तंग साडित्तए वा ताहे संता तंता परिता अकामिया असयंवसा तं गब्भं दुहं- दुहे परिवहति ।
-
८८
पदार्थ - तते गं - तदनन्तर । पुव्वरत्तावरत्तकालसमांसि - मध्य रात्रि में । कुटुम्ब - जागरियाए - कुटुम्ब की चिन्ता के कारण । जागरमाणीए - जागती हुई । तीसे उस । मियाए देवीए - मृगादेवी को । इमे पयारूवे – यह इस प्रकार का । अज्झत्थिते - विचार । समुप्पन्ने - उत्पन्न हुआ । एवं खलु - इस प्रकार निश्चय ही । अहं मैं । पुव्विं - पहले । विजयस्स खलियम्स - विजय क्षत्रिय को इट्टा - इष्ट-प्रीतिकारक । धेज्जा- चिन्तनीय । वेसासिया - विश्वासपात्र तथा । अणुमया अनुमत
1
For Private And Personal
५
3
(१) छाया - ततः तस्या मृगादेव्या श्रन्यदा कदाचित् पूर्वरात्रापररात्रासमये कुटुम्बज गर्यया जाग्रत्या अयमेतद्रूप आध्यात्मिकः ५ समुत्पन्न: - एवं खल्वहं विजयस्य क्षत्रियस्य पूर्वमिष्टा ध्येया विश्वासिता अनुमताऽऽसम् । यत् प्रभृति च ममायं गर्भः कुक्षौ गर्भतया उपपन्नः, तत्प्रभृति च विजयस्य क्षत्रियस्याहं अनिष्टा यावदमनोमा जाता चाप्यभवम् नेच्छति विजयः क्षत्रियो मम नाम वा गोत्रं वा ग्रहीतुम्, किमग पुनदर्शनं वा परिभोगं वा, तत् श्रेयः खलु ममैत गर्भं बहुभिर्गर्भशाटनाभिरच पातनाभिश्च गालनाभिश्च मारणाभिश्च शाटयितु ं वा ४ एवं संप्रेक्षते सप्रेक्ष्य बहूनि क्षाराणि च कटुकानि च, तूत्रराणि च गर्भशाटनानि ४ खादन्ती च पिवन्ती च इच्छति तं गर्भं शारयितु ं वा ४ नो चैव स गर्भः शटति वा ४ । ततः सा मृगादेवी यदा नो संशक्नोति तं गर्भ शादवितु वा ४ तदा श्रान्ता, तान्ता परितान्ता, कामा त्वयंत्रशा तं गर्भे दुःखदुःखेन परिवइति ।
(२) पूर्वरात्रापररात्रकालसमये, रात्रेः पूर्वभागः पूर्वरात्रः, रात्रेरपरी भागः अपररात्रः, तावेव तदुभयमिलितो यः कालः समयः स मध्यरात्रः तस्मिन्नित्यर्थः ।
(३) न मनसा अम्यते गम्यते पुनः पुनः स्मरणतो या सा मनोमा अर्थात् मन को अत्यन्त अनिष्ट |