________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि-टी.
森茉器業器器業業器器業業器器装器器器器器器
* पत्य कारयन्नियोगिकैविधापयन् पालयन् स्खयमेवेत्तिकरहियत्ति करैःक्षेत्रादावाश्रित्य राजदेवद्रव्यैः भरेहियत्ति तेषामेवप्राचुर्यै: वि
हीहियत्ति द्धिभिःकुटविनां वितीर्णस्यधान्यस्यद्विगुणादेग्रहणै हिभिरिति कचित्तत्रत्तयोराजादेशकारिणां जीविका:उक्कोडाहि यत्ति लंचाभिःपराभएहियत्ति पराभवैः विज हियत्ति अनाभवहातव्य ः भिज्ज हियत्तियानिपुरुषमारणाद्यपराधमाश्रित्यग्रामादिषु दण्डद्रव्याणि निपतन्तिकोटुखिकान् प्रतिचभेदेनोद्ग्राह्यन्ते तानिभेद्यानि अतस्त कुतेहियत्ति कुतकएतावद्व्यं त्वयादेयं इत्येवं
बहुहिकरहियभारेहियविद्यौहियउबोडाहियपराभवेहियदिज्जेहियभज्जेहिय कुतेहियलंछपो
सेहियालोवणहिय पंथकोहियउवोलेमाणे विहिंसेमाणेश् तज्ज माण तालेमाणे निडणेक आचाईखर्यनायकपणोमेनापतिपणो करतोथकोकरावतोथकोपालतोथकोपलावतोथकोविचरे तिवारपछीतेएकाईरट्ठकूड़विजेवर्ड माननामाखेड़ाना पांचसेगांमने घणोकरलेवेकरी प्रचुरकरनोकरबोतथाकरमणीपासेषणोधानलीये करविकरेलांचनेलेवेकरी लोकनेपराभवनोकरिवोतेणेकरी मयतुझकन लहणोतेणेकरी एकनोडंडधणानेमाथेपाड़े तेणेकरी अधिकोद्रव्यवधारग्रामादिके
那諜職業諾器業業業業業業業業業業器器器器采
माषा
For Private and Personal Use Only