________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
विटी
सूत्र
業养業業業業業業業养業業業業業業業業業,
* नियन्त्रणंयानियोगिकस्य देगादेयत्समर्पणमिति लंछपोसेहियत्ति लंका:चौरविशेषाः सम्भाव्यन्त तेषांपोषाः पोषणानित: आली
वणेहियन्ति व्याकुललोकानां मोषणार्थ ग्रामादिप्रदीपनैः पंथकोहहियत्ति सार्थघातैः उब्बौलमाणे अचपीलयन् बाधयन् विहम्म * माणत्ति विधर्मयन्खाचारभ्रष्टान् कुर्वन्तज्जमाणेत्ति कृतावष्टम्भातर्जयन्नास्वथरेयन्ममदंवचनं दत्खेत्य व भेषयन् तालेमाणेत्ति
रेमाणे२ विहरतएणंसेएक्काईरट्ट विजयवद्धमा० बहुणंराईसरजाबसत्थवाहाणं अपेसिंचबहु
णंगामेल्लगपुरिसाणं बहुसुकज सुयकारणेसुय मंतेसुयगुज्झसुथ निच्छ सुयववहारेसुय सुण एकचोरनेवालबुएकचोरनेपोषे गांमनेवालेलुंटवानेअर्थे वाटपड़ावेएकपाहिदूपीड़तोडतोपौड़तोथको खपाचारयौनष्टकरतोथको * तर्जेलोकनेवीहावे जाणिसरेजेतुमुझनेनथी देतोइत्यादिक चपेटादिकेकरीताड़तोथको निईनकरतोथकोर विचरेके तिवारपछीते एकाइरहकूड़विजयवईमानखेड़ानेविषे घणाराजायुवराजाप्रमुखसार्थवाहनेयावत् अनेसार्थवाहने अनेरापणिवणागामनापुरुषनेष कार्यनेविषे कार्यनाथतकरतोकराबतो आलोचननुकरवोतेहने विधे गुह्यलजामणीवातनेविषेवस्तुनोनिर्णयतेहनेविषे अनिश्चयार्थ
業兼職業聚器業器業寨寨寨業業業器業躲躲躲器
भाषा
For Private and Personal Use Only