________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsun Gyanmandir
वि.टी.
黑業蒸蒸業蒸蒸蒸养業業聚器恭業蒸蒸器業
पलोईयधम्मपलज्जणे अधम्मसमुदायारे अधम्म णंचेववित्तिकष्य माणे दुस्मीलेदुव्वएत्तितत्र अधार्मिकत्वप्रपंचनायोच्यते अधम्माणुए * * अधर्म श्रुतचारित्राभावं अनुगच्छतीत्यधर्मानुगत: कुतएतदेवमित्याह अधर्मएवइष्टोवल्लभः पूरितोवायस्यस अधर्मेष्टः अतिशयेनवा
अधर्मीधर्मवजितइत्यर्थः अतएवाधर्माख्यायी अधर्मप्रतिपादकअधर्मख्यातिर्वा अविद्यमानधर्मोयमित्य व प्रसिद्दिक: तथाअधर्म
मेव प्रलोकयत्प ण्यादेयतया प्रेक्षते यस्मतथाअतएवअधर्मप्ररजनो अधर्मरागी अतएव अधर्मः समुदाचारो यस्य सतथाअतएवा * धर्मेण हिंसादिना रत्तिजीविकां कल्पयन् दुःशील: शुभखभावहीन: दुर्वतश्च व्रतवजित: दुःप्रत्यानन्दः साधुदर्शनादिनानन्धत * इतिहेवच्चंतिअधिपतिकर्मयावत्करणादिददृश्य पोरेवच्चसामित्तं भट्टितमहत्तरगत्तं आणाईसरसेणावच्च कारेमाणेति तनपुरो
वर्तित्वमग्रसरतां खामित्वं नायकत्वं भटत्व पोषकत्व महत्तरकत्वं उत्तमत्व आश्चरस्थाज्ञाप्रधानस्य यमनत्वंतदानेश्वरसेना
सूत्र
महत्तरगतंत्राणाईसरसेणावच्चंकारेमाणेपालेमाणेविहरतएणसेएका विजयवव०पंचगामसया
भाषा
नामाखेड़ाने पांचसेगांमसहितनोअधिपतिणो अग्रेसरपणोस्वामीपणोभरणपोषणनोकरणहार पांचसेगांमनोमोटाईपणोकरतो
For Private and Personal Use Only