SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 E. Hymnus Anfang Bl. 1: śri-Hari-kula-hir'ākara vajra-manir vajra-pāņinā pranataḥ tvam avadya-mukta Neme pranemuşām semusim aśubhām (1 avadya) mayi prasada-pravaṇam kypā-nidhe vidhehi sauceya nijam manas tathā yathā jagan-nātha madhu-vrata-vratam bhave bhave tävaka-pāda-padmayoh (2 bhave) ... (19 aya) nikhila-jagatām goptā gupta-kriya-stava-sūtranad iti-krta-nutiḥ samnandam śrī-Jinaprabha-sūribhiḥ bhavatu bhavatām bhettum bhūyo bhava-bhrama-sambhavam bhayam abhayado bhima-śrīmac-Chivā-tanayah prabhun (20) iti sri-Nemináthastavanam. 538 Ms. or. fol. 2030 Zur Beschreibung der Hs. vgl. 634. 5) 5. Zählung Bl. lv bis 59: Vijayasimha: Nemināthastavana. Sanskrit. Gedr.: JStSd 1, 190—195. Über den Verf. ebenda, Prastāvanā S. 9f. Anfang : Nemiḥ samāhita-dhiyām yadi daiva-yogāc citte parisphurati nila-tamāla-kāntih tesām kuthāra iva dūra-nivaddha-müla duhkarma-valli-gahanam sahasā chinatti (1) Ende: iti jagati durāpäh kasyacit punya-bhäjo bhava-sukyta-samrddhyai sambhavanty eva vācah jina-patir api yāsām gocare viśva-natho durita-vijaya-simhah so 'stu Nemih śivāya ((24) iti Vijayasimha-krtam śri-Nemināthastavanam. 539 Ms. or. fol. 2031 Zur Beschreibung der Hs. vgl. 501. 3) Bl. 3: Nemināthastuti. Sanskrit. Verf. Mánikyaratna (um samvat 1637 [1581]) ? Anfang: namāmi Nemināthasya pāda-yugma-sarovaram nakha-rocir jalam padma-sankha-ca kropasobhitam (1) Ende: amvā vālánkitánkā 'sau saukhya-khyātim dadhātu nah mānikya-ratnálamkāra-citra-simhāsana-sthita (4) iti Nemināthastutayaḥ, For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy