________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३६) संबंधो मायाचितोश्चानादिः सांतश्च । माया. ब्रह्मणोरनादित्वात्तयोस्तादात्म्यसंबंधोप्यनादिरेव ज्ञातव्यः ॥५॥
ॐ ॥ जीवेशयोर्भेदोप्यनादिस्सांतश्च । द्वयोः स्वस्मादुत्पत्यंगीकारे सत्यात्माश्रयः । अनादिस्वादव परस्परादपि तयोरुत्पन्यसंभवादनादिमतो. द्वयोर्भेदोप्यनादिरस्ति, ततश्च सर्वेप्यजन्याः। दुराग्रहेण जन्यत्वस्वीकारे कस्मिन् ॥वत्सरे किं जातमित्यत्र प्रमाणादर्शनादश्रवणाच्चानादय एव मंतव्याः ॥६॥
५ ॥ अनादिशब्दो बहुकालवाचकोऽप्यस्ति । यथा स्वप्नकाले तत्क्षणेपि जाताः पदार्था नैव ज्ञायंते कस्मिन् काले जाता अभवन् , किं तु तस्मिन् काले तु तेषां जनिरदर्शनाद नादिकालिन एव सं. तीति ज्ञायते, तत अनादिशब्दो बहुकालवाचकोपि भवतीति सिद्धम् ॥ इति पंचमकमले षट्पदार्थानां वर्णनम् ।
* ॥ अथ षष्टकमले अष्टांगयोगस्य प्रतिपादनं क्रियते ॥
१॥ यमनियमआसनप्राणायामप्रत्याहारधारणाध्यानसमाधय अष्ट योगस्य सहकारिणो भवति, तेषां क्रमशः प्रतिपादनमेवमेव ।
For Private and Personal Use Only