SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४०) ६ ॥ ननु तथापि संसारप्रतीतिहेतुभूता विक्षेपशक्तिरपि अज्ञान कार्यत्वादेवाज्ञानरूपा ज्ञानेन कथं न विहन्यते ॥ उत्तरं - ज्ञानं प्रकाशात्मकं भवति तस्याऽज्ञानकाररूपेण सह दुःखप्रदया रागद्वेषहेतुभूतविक्षेपशक्त्या च सह विरोधोऽस्ति प्रकाशतमसोरिव विरोधान्न तु स्वोत्पादकया संसारप्रतीतिहेतुभूतविक्षेपशक्त्या सह विरोधोऽस्ति जीवन्मुक्तिसुखप्रदस्वात्गुरुवेदांतेश्वरभक्तिरूपज्ञानसाधनप्रदत्वाच्चयथा मार्जारो दंतैर्मूषकान् हंति तैश्व दंतैः पुत्रान् गृहीत्वा रक्षति तद्वत् जगत्प्रतीतिहेतुं विक्षेपं रक्षति | ७ ॥ ननु अयं जीवन्मुक्तोऽज्ञानीव किं बंधनं नाप्नोति ॥ उत्तरं - अयं जीवन्मुक्तो ब्रह्मज्ञान प्रभावेन त्रिशरीरेषु स्वात्मभावमकृत्वा बंधनं न प्राप्नोति अज्ञानी तु तेषु त्रिशरीरेषु स्वात्मबुद्धिं कुटुंबे ममतां तद्भिन्ने For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy