SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *अथाष्टादशकमले सामवेदीयवज्रसूच्युपनिषद् । वज्रमूचि प्रवक्ष्यामि शास्त्रस्याज्ञानभेदनम् ॥ दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥ १ । ॥ ब्रह्मक्षत्रियवैश्यशूद्रा इति चत्वारोवर्णास्तेयां वर्णानां ब्राह्मणएव प्रधानइतिवेदवचनानुरूपंस्मृतिभि रप्युक्तं तत्रनोद्यमस्ति कोवा ब्राह्मणोनाम किंजीवः किं देहः किंजातिः किंज्ञानं किंकर्मः किंधार्मिकः तत्र प्रथमो जीवो ब्राह्मण इति चेतन्न ॥ अतीतानागतानक दे हानगंजीवस्यैकरूपत्वात् ॥ एकस्यापि कर्मवशादनेकदेहसंभवात्सर्वशरीराणां जीवस्थकरूपत्वाच्च तस्मान्न जीवोब्राह्मण इति। तर्हिदेहोब्राह्मण इति चेतन आचांडालादिपर्यंतानां मनुष्याणां पांचभौतकत्वेन देहस्यैक रूपत्वात्॥जरामरण धर्माधर्मादि साम्यदर्शनात् ब्राह्मणः श्वेतवर्णःक्षत्रियोरक्तवर्णावैश्यः पीत्तवर्णः शूद्रकपणवर्ण इति नियमाभावात् पित्रादि शरीरदहने पुत्रा दीनां ब्रह्महत्यादिदोषसंभवाच्च तस्मान्नदेहो ब्राह्मण इति तर्हि जातिर्ब्राह्मण इति चेतन्न तत्र जात्यंतरजंतु वनेक जातिसंभवा महर्षयो बहवः संति ऋष्यशृङ्गो मृग्यः कौशीकः कुशात् जांबुको जंबुकात् बाल्मीकिः वाल्मीकातु व्यासः कैवर्तककन्यकायांशशष्टातगौत. मः वशिष्ठः उर्वश्यांअगस्त्य कलशेजात इतिश्रुतत्वात्. For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy