________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६० )
इत्यनुभवो भवेत् गजोऽयमश्वोऽयमिति कथं ज्ञानं भवति ततोऽनुभवानुसारेण स्वप्नावस्थाऽऽत्मनि कल्पितं नास्ति कथं तदृदृष्टांतेन सुमुक्षवो ब्रह्मात्म नि दृश्यं कल्पितं पश्यंतीति चेत् ।
२ ।। समाधानं शृणु - लोकदृष्ट्या सर्वकार्यमात्रस्य द्वे कारणे भवत उपादानं निमित्तं च तथा सति स्वप्नस्याप्युपादानमज्ञानं निमित्तं च प्रथग्विधंविज्ञातव्यं तन्निमित्तभेदादनुभवस्यापि भेदो भवति तथाहि स्वप्नं यद्वस्तुमात्रं प्रतीयते तस्य निमित्तकारणं पूर्वानुभवजन्य संस्कारोऽस्ति तदनुसारेणाविद्या परिणमते तथा सति यस्य पदार्थस्याहमाकारानुभवजन्यसंस्कारोऽस्ति तादृशे पदार्थेऽहमाकारानुभवो भ वति यथा स्वदेदेब्राह्मणो मित्याद्यनुभवो यस्य तु ममाकारांनुभवजन्य संस्कारो भवति तादृशे पितरिमातरि ममाकारानुभवो भवति यस्यचेदमाकारानुभवजन्य संस्कारोऽस्ति तादृशे गजादौ पदार्थेत्विदमाकारानुभवो भवति प्रसंगेप्येवं ज्ञातव्यं स्वप्नावस्थायां स्वदेहेत्राह्मणोऽहं पुत्रादिदेहेषु ममैते संति परत्र तु अयं गजः अयमश्वः
For Private and Personal Use Only