SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४४) न तु खपुष्पाणां वंध्यापुत्राणां वा प्रति बिंबानि भवंति तस्माद्यथाते मिथ्या नो भवंति तथा परमात्मन्यापि ये प्रतिबिंबाः संति तेषां येबिंबरूपा भवंति ते कथं मिथ्या भवेयुः ।। ॥ समाधानं-पत्र जडात्मानो दर्पणोदकादयः संति तेषां प्रतिबिंबग्रहणे भवति बिंवानामपेक्षा यत्र तु चेतने पदार्थाः प्रतिबिंबंति तत्र बिंबानामपेक्षामंत. रेण मनोराजस्वप्नप्रपंचवत्प्रतिबिंबति तदुक्तं वासि ष्ठे--तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तु दृष्टयः। इमास्ताः प्रतिबिंबंति सरसीव तटद्रुमाः ॥ १० ॥ ये स्वप्ने देशकालादयो दृश्यते ते बिंबंविनैव दृश्यते यथा सरसि प्रतिबिंवानां कारणं बिंबा एव तथाऽत्र चिदात्मनि प्रतिबिंबानां कारणमंतःकरणं For Private and Personal Use Only
SR No.020885
Book TitleVedant Prakaranam
Original Sutra AuthorN/A
AuthorVigyananand Pandit
PublisherSarasvati Chapkhanu
Publication Year1837
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy