________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४४) न तु खपुष्पाणां वंध्यापुत्राणां वा प्रति बिंबानि भवंति तस्माद्यथाते मिथ्या नो भवंति तथा परमात्मन्यापि ये प्रतिबिंबाः संति तेषां येबिंबरूपा भवंति ते कथं मिथ्या भवेयुः ।।
॥ समाधानं-पत्र जडात्मानो दर्पणोदकादयः संति तेषां प्रतिबिंबग्रहणे भवति बिंवानामपेक्षा यत्र तु चेतने पदार्थाः प्रतिबिंबंति तत्र बिंबानामपेक्षामंत. रेण मनोराजस्वप्नप्रपंचवत्प्रतिबिंबति तदुक्तं वासि ष्ठे--तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तु दृष्टयः। इमास्ताः प्रतिबिंबंति सरसीव तटद्रुमाः ॥
१० ॥ ये स्वप्ने देशकालादयो दृश्यते ते बिंबंविनैव दृश्यते यथा सरसि प्रतिबिंवानां कारणं बिंबा एव तथाऽत्र चिदात्मनि प्रतिबिंबानां कारणमंतःकरणं
For Private and Personal Use Only