SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तत्रैव सौत्रायणीयप्रकरणे पाठः-'नैव सुरांपीत्वा हिनस्ति, य एवंविधां सुरां पिबति प्रजापतिवीर्यमादधाति । एतानि मद्यवेदा- पानप्रतिपादकानि वचनानि । ॥३५॥ इदमपरं विरुद्धतरम् । 8] उक्तं च मनौ-ये शूद्रार्थमुपादाय अग्निहोत्रमुपासते । ते ऋत्विजो हि शूद्राणां ब्राह्मणादिषु गहिताः ॥१॥ न यज्ञार्थ क्वचिच्छूद्राद्विमो भक्षेत कुत्रचित् । यजमानो हि भक्षित्वा चण्डाल: प्रेत्य जायते ॥२॥ शुदादादाय निर्वापं ये पचन्ति द्विजातयः । ते यान्ति नरकं घोरं ब्रह्मतेजोविवर्जिताः॥३॥ शद्वान्नं शद्रसम्पर्क शूद्रेण च सहाशनम् । शूद्राज्ज्ञानागमो वापि स्वर्गस्थानपि पातयेत् ॥ ४॥ तपश्च अग्निहोत्रं च वैश्वदेवी तथाहुतिः । सर्व तन्नश्यते तस्य शद्रान्नपचने कृते ॥५॥ शद्वानरसपुष्टाङ्ग आहितानिश्च नित्यशः । जपः शान्तिःकुतश्चापि गतिर्वा न विद्यते ॥६॥ सर्वमेव एतच्छूद्रप्रतिग्रहादिकमनुष्ठीयते, न किंचिद्ब्राह्मणेन परित्यक्तम् । तस्मात्पाठमात्रमेव केवलमिति विरुद्धवचनं भवति । इदमपरं दोषान्तरम् । चैत्यक्षार्चनं पुमांश्चण्डालं वेदविक्रयिणम् । स्पृष्ट्वा देवलकं चैव सचेलो जलमाविशेत् ॥ १॥ चितिं च चितिकाष्टं च चाण्डालं यूपमेव च । स्पृष्ट्वा देवलकं विषं जलस्नानेन शुद्धयति ॥ २॥ रवि गणपति चैव इश्वरं इव जनाईनम् । चण्डिकां पूजयेद्यस्तु स वै देवलकः स्मृतः ॥ ३ ॥ SHERLOCK49973206754 AMARISSAARLARI For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy