SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir बयांसि वा'। तस्माते मात्रापि सह मैथुनीभवन्ति । अथावरं वहिवायने पाठः प्रजापतिः स्वां दुहितरमभ्यकामयत् । मात्रेयस्मृतौ पठयते-न स्त्री दुष्यति जारेण नाग्निदहनकर्मणा । नापो मृत्रपुरीपेण न विप्रो वेदकर्मणा ॥१॥ बलात्कारोपभुक्ता वा चौरहस्तगतापिवा । स्वयं विप्रसिपमा वा यदि वा विप्रवादिता ॥ २॥ तत्याज्या दक्षिता नारी नास्यास्त्यागो विधीयते । त्रियो हि द्रव्यमतुलं नैता दुष्यन्ति केनचित् ॥३॥ मासि मासि रजो भूत्वा दुष्कृतान्यपकर्षति । पुष्पकाले उपासित्वा ऋतुकालेन शुद्धयति ॥ ४॥ मसवर्णेन यो गर्भो नारीयोनौ निष्पयते । अशुद्धा सा भवेमारी यावच्छत्यं न मुञ्चति ॥५॥ एतान्यपि काममिथ्याचारागम्यगमनप्रतिपादकानि वचनानि । उक्तं च मानवे धर्मशास्त्रे प्रथमेऽध्याये सृष्टिवादसम्रद्देशे सर्व ब्राह्मणस्येदं यत्किंचिजगति गतम् । श्रेष्ठेनाभिजनेनेदं सर्व ब्रामणोऽर्हति ।। स्वयमेव ब्राह्मणो भुते सर्वस्येदं ददाति च । यच्छेषं स्याब्राह्मणस्य भजते हीतरे जनाः ॥ १॥ एतान्यप्यदत्तादानप्रतिपादकानि वचनानि । न नर्मयुक्तं ह्यनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनात्यये च पश्चानृतान्याहुरपातकानि ॥१॥ एतदपि मृषावादसंमूचकं वचनम् । तथा सौत्रायणीयनामाध्ययने विश्वरूपप्रश्नमध्यमकाण्डे दृष्टीकल्पे पठितम्-' तस्माज्यायांश्च कनीयांश्च, स्नुषा च श्वसुरश्च सुरां पीत्वा प्रललापतुः । आसवे मालव्यं हि पास्या वै मालव्यं ततो ब्राह्मणः सुरां पिवेत् । अतःसात्रायणीययज्ञे स्वगृहे मद्यसस्थानमनुष्ठीयते । For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy