SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ध्यानं यन्मनसा विष्णोर्मानसं तत्प्रकीर्तितम् । अतः स्नानेषु सर्वेषु मानसं स्नानमुत्तमम् ॥ ७०३ |! स्नानां मानसं स्नानं मन्वाद्यैः परमं स्मृतम् । कृतेन येन मुच्यन्ते गृहस्था अपि ते द्विजाः ॥ ७०४ ।। अथ शौचे सत्यं शौचं तपः शौच शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् || ७०५ ।। शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता । शुचिर्धर्मपरो राजा ब्रह्मचारी सदा शुचिः ॥ ७०६ ।। आरम्भे वर्तमानस्य मैथुनाभिरतस्य च । कुतः शौचं भवेत्तस्य ब्राह्मणस्य युधिष्टिर ! ।। ७०७ || यदोऽङ्गशोणितकपायितचीवराणां सन्मांसभक्षणविचक्षणदक्षिणानाम् । विद्वन्निकायगुणनिन्दनकोविदानां पावित्र्यमुत्तममहो ! द्विजपुङ्गवानाम् ।। ७०८ ॥ मनु० आपः स्वभावतो मेध्याः किंपुनर्वह्नितापिताः । ऋषयस्तत्प्रशंसन्ति शुद्धिमुष्णेन वारिणा ॥ ७०९ ॥ उष्णोदकेन शुद्धिः स्यान्मूर्त्तिद्वयस्य मीलनात् । शीताम्बुनापि शुद्धिःस्यान्मूर्त्तिर्माहेश्वरी यतः ॥ ७१० || नासूर्ये हि व्रजेन्मार्गे नादृष्टां भूमिमाक्रमेत् । परिपूताभिरद्भिश्व कार्य कुर्वीत नित्यशः ।। ७११ ।। दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिवेज्जलम् । सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत् ॥ ७१२ ॥ आदित्य पु० - आपः पूता भवन्त्येता वस्त्रपूता ध्रुवं यतः । ततोऽद्भः सर्वकार्याणि पूताभिः सर्वसिद्धये ॥ ७१३ || अहिंसा तु परो धर्मः सर्वेषां प्राणिनां यतः । तस्मात्सर्व प्रयत्नेन वस्त्रपूतेन कारयेत् ।। ७१४ ।। आसंवत्सरेण यत्पापं कैवर्तस्येह न जायते । एकाहेन तदामोति अप्तजलसङ्ग्रही ।। ७१५ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy