SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पिता०- गोमुत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वाऽपरेऽहयुपवासः कृच्छंसान्तपनं च तत् ॥ ५५९ ॥ गोमुत्रमाषकानष्टौ गोमयस्य च षोडश । क्षीरस्थ द्वादश प्रोक्ता दध्नश्च दश कीर्तिताः ॥ ५६० ॥ गोमुत्रवघृतस्याष्ट तदद्ध तु कुशोदकम् । प्रणवेन समालोड्य पिबेत्तत्पणवेन तु ॥ ५६१ ॥ पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ ५६२ ॥ पण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । व्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ।। ५६३ ।। तिथिवृद्धयाचरेत्पिण्डान्शुक्ले शशिसंख्यसंमितान् । एकैकं हासयेत्कृष्णे पिण्डं चान्द्रायणं चरेत् ॥ ५६४ ॥ उनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेद्माता पिता चान्यसुहृज्जनः ॥ ५६५ ॥ मनु०- ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥ ५६६ ॥ यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ ५६७ ॥ आदित्य पु०-मायश्चित्तस्य सर्वस्य पश्चात्तापो हि कारणम् । न तेन रहितं पापं गच्छतीति सुनिश्चितम् ॥ ५६८ ॥ प्रायश्चित्तं न तस्यास्ति दत्तैामशतैरपि । शिवद्रव्यपहरणं गुरोरप्यणुमात्रकम् ॥ ५६९ ॥ पद्मपु०- ज्ञाताज्ञातेषु पापेषु क्षुद्रेषु च महत्सु च । षट्सु षट्सु च मासेषु प्रायश्चित्तं तु यश्चरेत् ॥ ५७० ॥ निष्कल्मषो नरो वैश्य ! स कृतान्तं न पश्यति । प्रायश्चित्तमकृत्वेह नरो भवति नारकी ।। ५७१ ॥ द्रव्यमानं फलं तोयं शिवस्वं न स्पृशेत्क्वचित् । निर्माल्यं नैव संलक्षेत्कूपे सर्व च तक्षिपेत् ॥५७२।। ता०- औषधं स्नेहमाहारं ददद्गोब्राह्मणे द्विजः । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥५७३।। READARSHA For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy