________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
RECCESSACRICS
वेश्याया दर्शने स्नानमुपवासं च मैथुने । सप्तरात्रेण शूद्रत्वं मासेन पतितो भवेत् ॥ ३४८ ।।
ताम्बूलं वस्त्रमूक्ष्माणि स्त्रीकथेन्द्रियपोषणम् । दिवा निद्रा सदा क्रोधो यतीनां पतनानि षट् ॥ ३४९ ॥ आदि० पु०- ातं जनपरीवादं स्त्रीप्रेक्षा लम्भनं तथा । गन्धं माल्यं रसं छत्रं वर्जयेइन्तधावनम् ॥ ३५० ॥ याज्ञव०- ब्रह्मचर्यस्थितो नैकमन्नमद्यादनापदि । दन्तधावनगीतादि ब्रह्मचारी विवर्जयेत् ॥ ३५१॥ भाग०
नच्छिन्द्यान्नखलोमानि कक्षोपस्थगतान्यपि । रेतो नावकिरंजातु ब्रह्मव्रतधरः स्वयम् ॥ ३५२ ॥ ब्राह्मणस्य देहोऽयं कृतकामाय नेष्यते । कृच्छ्रायते एतेनेष्टः प्रेत्यानन्तसुखाय वै ॥ ३५३ ॥ मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ ३५४ ॥
शमो दमस्तपः शौच सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दया श्रुतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ ३५५ ।। मिता०- मृते जीवति वा पत्यो या नान्यमुपगच्छति । सेह कीर्तिमवाप्नोति मोदते च मया सह ॥ ३५६ ॥
पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ ३५७ ॥ या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत् । सा स्वर्गमात्मघातेन नात्मानं न पति नयेत् ॥ ३५८ ॥ क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेलोषितभर्तका ॥ ३५९ ॥
नीचाभिगमनं गर्भपातनं भर्तहिंसनम् । विशेषपतनीयानि स्त्रीणामेतानि निश्चितम् ॥ ३६०॥ वृह- व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता । दमदानरता नित्यमपुत्रापि दिवं व्रजेत् ।। ३६१॥
- मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ ३६२ ।।
YEE
For Private and Personal Use Only