________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
गणपाठः ॥
Acharya Shri Kailassagarsuri Gyanmandir
तिरस । एतद्युदात्ताः । अन्तरा । अयमन्तोदात्तः । अन्तरेण । ज्योक् । कम् । शम् । सना । सहसा । विना । नाना । स्वस्ति । स्वधा । अलम् । वषट् । अन्यत् । अस्ति | उपांशु । क्षमा । विहायसा । दोषा । मुधा । मिथ्या । ( १ ) तूवातोसुन्कसुनः । कृन्मेकारान्तः सन्ध्यक्षरान्तोऽव्ययीभावश्च ॥ पुरा । मिथो । मिथस । प्रत्राहुकम् । आर्यहलम् । अभीक्ष्णम् । साकम् | सार्द्धम् । समम् । नमस् | हिरुक् । ( २ ) तसिलादयः प्राकृपाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । मान्तः । कृत्वर्थः । तसिः । आच्यालौ । प्रतान् । प्रशान् । इति स्वरादिर्गणः ॥
३ - चादयोऽसत्त्वे ॥ अ० ॥ १ । ४ । ५७ ॥
अद्रव्यवाचकाश्चादयो निपातसंज्ञा भवन्ति । असत्त्व इति किम् । पशुर्वेपुरुषः । अत्र पशुशब्दस्य द्रव्यवाचकत्वादव्ययसंज्ञा न भवति
च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । सूपत् । कूपत् । कुवित् । त् । चेत् । चण् । कञ्चित् । यत्र । नह । हन्त । माकिम् । नकिम् । माङ् । नञ् । यावत् । तावत् । त्वा । त्वै । द्वै । रे । श्रौषट् । वौषट् । स्वाहा । वषट् । स्वधा । श्रम् | किल । तथा । अथ । सु । स्म । अस्मि । अ । इ । उ । ऋ । लृ । ए । ऐ । ओ । औँ । अम् । तक। उञ् । उकञ् । वेलायाम् । मात्रायाम् । यथा । यत् । यम् । तत् । किम् । पुरा । अद्धा । धिकू । हाहा । है । है । प्याट् । पाट् । थाट् । श्रहो । उताहो | हो । तुम् । तथाहि । खलु । आम् । आहो । अथो । ननु । मन्ये । मिथ्या । असि । ब्रूहि । तु । नु । इति । इव । वत् । चन । बत । इह । शम् । कम् ! अनुकम् । नहिकम् । हिकम् । सुकम् | त्यम् । ऋतम् । वाकिर् । नकिर् । आङ् | अ | मा । नो । ना । वाकिरादयः । प्रतिषेधे । उत । दह । श्रद्धा । इद्धा | मुधा । नोचेत् । नचेत् । नहि । जातु । कथम् । कुतः । कुत्र । अव । अनु । हाहौ । हैहा। ईहा । आहोखित् । छम्वट् । खम् । दिष्ट्या | पशु । वट् । सह । आनुषक् । श्रङ्ग । फटू । ताजक् । अये | अरे । चटु । बाट् । कुम् । खुम् । घुम् । हुम् । श्रईम् । शीम् । सम् । वै ।
1
1
( १ ) क्वादीनामष्टाध्याय्यां सूत्रपाठे ग्रहणमस्ति । तेषामेवात्र स्वर दिषु परिगणनं कृतम् । न कश्चिद्विशेषः ॥
(२) तद्धितश्चाऽसर्वविभक्तिरिति सूत्रेण येषामव्यय संज्ञा तेषामेव तद्धितप्रत्ययानामत्र विस्पष्टार्थं परिगणनम् ॥
For Private And Personal Use Only