________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१३०
उगादिकोषः ॥
वहिहाधाञ्भ्यश्छन्दसि ॥ २२१ ॥ वक्षाः । हासाः। धासाः । २२१ ॥ इणश्चासिः ॥ २२२ ॥ प्रयाः ॥ २२२ ॥ मिथुनेऽसिः ॥ २२३ ॥ सुपयाः । सुयशाः ॥ २२३॥ नञि हन एह च ॥ २२४ ॥ अनेहाः ॥ २२४ ॥ विधानो वेध च ॥ २२५ ॥ वेधाः ।। २२५ ॥ नुवो घुट् च ॥ २२६ ॥ नोधाः ॥ २२६ ॥ गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वञ्च ॥ २२७ ॥ सुतपाः । जातवेदाः ॥ २२७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
( २२१ ) सुट् । वहति भारमिति वक्षाः । अनड्वान वा । ह नो भवतीति हासाः । चन्द्रमा वा । दधातीति धासाः । पर्वतो वा ॥ ( २२२) एति प्राप्नोति श्रयाः । अग्निर्वा । स्वरादिपाठादव्ययम् । अत एव दीर्घादिरासिः प्रत्ययः ॥
( २२३ ) यत्रोपसी धातुक्रियया संयुक्तस्तन्मिथुनम् । तत्र सति येभ्यो `धातुभ्योऽसुन् विधीयते तेभ्यः सर्वेभ्योऽसिरेव स्यात् । स्वरभेदार्थं सूत्रमिदम् । सुपथाः । सुतपाः । सुपेशाः । न्योजाः । सुजवाः । सुस्रोताः । इत्यादयो द्रष्टव्याः ॥ ( २२४ ) न हन्यते विच्छिन्नो न भवतोत्यनेहाः । कालो वा । अनेहौ । अनेहसः ॥
( २२५ ) विशेषेण दधातीति वेधाः | वेधसौ | वेधसः | वेधसम् । विद्वान् । विधाता | जगदीश्वरो वा ॥
( २२६ ) नौति स्तौति नूयते स्तूयते वा स नोधाः । ऋषिवा ॥
( २२० ) गतिकारकोपपदाद्वातोरसिः प्रत्ययो भवति तस्मिन् सति गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वम् । उत्तरपदप्रकृतिस्वरस्यापवादः । सुतपाः ! सुतेजाः । सुवक्षाः । कारके । उग्रतेजाः । हिरण्यरेताः । जातवेदा: । सर्ववेदाः । विश्ववेदाः । वृद्धेभ्यः शृणोतीति वृद्धश्रवाः । विष्टर आसने शृणोतीति विष्टरश्रवाः । इत्यादि ॥
For Private And Personal Use Only