________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
E६०
उणादिकोषः ॥ खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च ॥ १४०॥ खनिः । कषिः । अजिः । असिः । वसिः । वनिः । सनिः । ध्वनिः । ग्रन्थिः । चरिः ॥ १४०॥
वृतेश्छन्दसि ॥ १४१ ॥ वर्तिः ॥ १४१ ॥ भुजेः किञ्च ॥ १४२ ॥ भुजिः ॥ १४२ ॥
कृगशपकटिभिदिछिदिभ्यश्च ॥ १४३॥ किरिः । गिरिः । शिरिः । पुरिः । कुटिः । भिदिः । छिदिः ॥ १४३॥
(१४० ) खनति येन खन्यते यत्रेति वा स खनिः।धनस्थानं वा। बाहुलकाद्दीर्घत्वे खानिरित्यपि । कषति हिनस्तीति कषिः । हिंसको था। अनक्ति व्यक्ति कामियभिः । प्रेषणकर्ता । ङीष् । अजी मङ्गलार्थः । अस्यति क्षिपत्यनेनेत्यासः खड्गी वा। वस्त आच्छादयत्यनेनेति वसिः । वस्त्रं वा । वनति संभजतीति वनिः । अमिवा । धान्यनिर्धान्यराशिः। वन्यते याच्यत इति वनिः । तं वनिं याचनमिच्छतीति वनोयति तदन्तामणपुल । धनीयकः । प्रार्थकः । सनोति ददातीति सनिः। अध्येषणं बा । ध्वन्यत उच्चार्यते स ध्वनिः । शब्दो वा । यं ग्रन्थाति समुदेति स सन्धिः पर्व । चरतोति चरिः पशुर्वा ॥
( १४१.) वर्तते तत्र येन वा स वर्तिः। योगक्रिया साधनद्रव्यं मार्गोवा ॥ ( १४२ ) भुक्ति पालयति भक्षयति वा स भुजिः । अग्निर्वा ॥
( १४३ ) किदिति वर्तते । किरतीति किरिः । वराहो वा । गिरति गणाति वा स गिरिः । गोत्रमाक्षरोगः पर्वतो मेघो वा । शृणातीति शिरिहन्ता । पिपर्तीति पुरिः नगरं नदी वा । कुटतोति कुटि: कुटी । शाला बा । भिनति येन स भिदिः । वज्रं बा । छिनतत्यनेन स छिदिः । परपूर्वा। बहुलवचनात्-तरति पुवतेऽसौ तित्तिरिः । पक्षिभेदो वा । तृधातारिः प्रत्ययः स च कित सन्धत्कार्यमभ्यासस्य तुगागमश्च ॥
danetHIRALA
mamim
For Private And Personal Use Only