________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
30
- पा० ४॥
श्रः करन् ॥ ३॥ शर्करा ॥ ३॥ पुषः कित् ॥ ४ ॥ पुष्करम् ॥ ४ ॥ कलश्च ॥ ५॥ पुष्कलम् ॥५॥ गमेरिनिः ॥ ६ ॥ गमी ॥ ६ ॥ प्राङि णित् ॥ ७ ॥ आगामी ॥ ७॥ भुवश्च ॥ ८॥ भावी ॥ ८॥ प्रे स्थः ॥ ९ ॥ प्रस्थायी ॥ ९ परमे कित् ॥ १०॥ परमेष्ठी ॥ १०॥ मन्थः ॥ ११ ॥ मन्थाः । मन्थानौ ॥ ११ ॥ ( ३ ) शृणातीति शर्करा । खण्डविकारो मृविकारो वा ॥ ( ४ ) पुष्णातीति पुष्करम् । अन्तरिक्ष कमलमुदकं वा ।। ( ५ ) पुष धातोः कलनपि । पुष्यतीति पुष्कलम् पूर्ण वा ॥
(६) गमिष्यतीति गमी पथिको वा । भविष्यति गम्यादय इति कालनियमः ॥
( 0 ) णित्वाद् वृद्धिः आगमिष्यतीत्यागामी ॥ (८) इनिः णित् । भविष्यतीति भावी !
(E) इनिः णित् । णित्वायुक् । प्रस्थातुमिच्छतोति प्रस्थायी गन्तुमनाः ॥
( 20 ) परमे उत्तमे व्यवहारे तिठतीति परमेष्ठी। सर्वेषां पितामह ईश्वरो वा । सप्तम्या अलुक पत्वं च ॥
( 22 ) इनिः किल कितत्वान्नलोपः । मन्थति बिलाडयतीति मन्थाः । मथिन शब्दस्य सर्वनामस्थान आत्वम् । मन्थानौ । मन्थानः । दध्यादिमन्थनदण्डो वजो वायुवी ॥
-
-
For Private And Personal Use Only